Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 tadā parvvatōpari varāhavrajaścarati tasmād bhūtā vinayēna prōcuḥ, amuṁ varāhavrajam āśrayitum asmān anujānīhi; tataḥ sōnujajñau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदा पर्व्वतोपरि वराहव्रजश्चरति तस्माद् भूता विनयेन प्रोचुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् अनुजानीहि; ततः सोनुजज्ञौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা পৰ্ৱ্ৱতোপৰি ৱৰাহৱ্ৰজশ্চৰতি তস্মাদ্ ভূতা ৱিনযেন প্ৰোচুঃ, অমুং ৱৰাহৱ্ৰজম্ আশ্ৰযিতুম্ অস্মান্ অনুজানীহি; ততঃ সোনুজজ্ঞৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা পর্ৱ্ৱতোপরি ৱরাহৱ্রজশ্চরতি তস্মাদ্ ভূতা ৱিনযেন প্রোচুঃ, অমুং ৱরাহৱ্রজম্ আশ্রযিতুম্ অস্মান্ অনুজানীহি; ততঃ সোনুজজ্ঞৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ ပရွွတောပရိ ဝရာဟဝြဇၑ္စရတိ တသ္မာဒ် ဘူတာ ဝိနယေန ပြောစုး, အမုံ ဝရာဟဝြဇမ် အာၑြယိတုမ် အသ္မာန် အနုဇာနီဟိ; တတး သောနုဇဇ္ဉော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA parvvatOpari varAhavrajazcarati tasmAd bhUtA vinayEna prOcuH, amuM varAhavrajam Azrayitum asmAn anujAnIhi; tataH sOnujajnjau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:32
16 अन्तरसन्दर्भाः  

anyañca sāramēyēbhyaḥ pavitravastūni mā vitarata, varāhāṇāṁ samakṣañca muktā mā nikṣipata; nikṣēpaṇāt tē tāḥ sarvvāḥ padai rdalayiṣyanti, parāvr̥tya yuṣmānapi vidārayiṣyanti|


atha bhūtā vinayēna jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān|


tataḥ paraṁ bhūtāstaṁ mānuṣaṁ vihāya varāhavrajam āśiśriyuḥ varāhavrajāśca tatkṣaṇāt kaṭakēna dhāvantō hradē prāṇān vijr̥huḥ|


tadā yīśuḥ pratyavadad īśvarēṇādattaṁ mamōpari tava kimapyadhipatitvaṁ na vidyatē, tathāpi yō janō māṁ tava hastē samārpayat tasya mahāpātakaṁ jātam|


hē bālakāḥ, yūyam īśvarāt jātāstān jitavantaśca yataḥ saṁsārādhiṣṭhānakāriṇō 'pi yuṣmadadhiṣṭhānakārī mahān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्