Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 sa tān babhāṣē yuṣmākaṁ viśvāsaḥ ka? tasmāttē bhītā vismitāśca parasparaṁ jagaduḥ, ahō kīdr̥gayaṁ manujaḥ pavanaṁ pānīyañcādiśati tadubhayaṁ tadādēśaṁ vahati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 स तान् बभाषे युष्माकं विश्वासः क? तस्मात्ते भीता विस्मिताश्च परस्परं जगदुः, अहो कीदृगयं मनुजः पवनं पानीयञ्चादिशति तदुभयं तदादेशं वहति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 স তান্ বভাষে যুষ্মাকং ৱিশ্ৱাসঃ ক? তস্মাত্তে ভীতা ৱিস্মিতাশ্চ পৰস্পৰং জগদুঃ, অহো কীদৃগযং মনুজঃ পৱনং পানীযঞ্চাদিশতি তদুভযং তদাদেশং ৱহতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 স তান্ বভাষে যুষ্মাকং ৱিশ্ৱাসঃ ক? তস্মাত্তে ভীতা ৱিস্মিতাশ্চ পরস্পরং জগদুঃ, অহো কীদৃগযং মনুজঃ পৱনং পানীযঞ্চাদিশতি তদুভযং তদাদেশং ৱহতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သ တာန် ဗဘာၐေ ယုၐ္မာကံ ဝိၑွာသး က? တသ္မာတ္တေ ဘီတာ ဝိသ္မိတာၑ္စ ပရသ္ပရံ ဇဂဒုး, အဟော ကီဒၖဂယံ မနုဇး ပဝနံ ပါနီယဉ္စာဒိၑတိ တဒုဘယံ တဒါဒေၑံ ဝဟတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sa tAn babhASE yuSmAkaM vizvAsaH ka? tasmAttE bhItA vismitAzca parasparaM jagaduH, ahO kIdRgayaM manujaH pavanaM pAnIyanjcAdizati tadubhayaM tadAdEzaM vahati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:25
16 अन्तरसन्दर्भाः  

yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stōkapratyayin tvaṁ kutaḥ samaśēthāḥ?


tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣēpsyatē tādr̥śaṁ yat kṣētrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi hē stōkapratyayinō yuṣmān kiṁ na paridhāpayiṣyati?


tadānīṁ yīśustasyaitat vacō niśamya vismayāpannō'bhūt; nijapaścādgāminō mānavān avōcca, yuṣmān tathyaṁ vacmi, isrāyēlīyalōkānāṁ madhyē'pi naitādr̥śō viśvāsō mayā prāptaḥ|


tadā sa tān uktavān, hē alpaviśvāsinō yūyaṁ kutō vibhītha? tataḥ sa utthāya vātaṁ sāgarañca tarjayāmāsa, tatō nirvvātamabhavat|


taddinasya sandhyāyāṁ sa tēbhyō'kathayad āgacchata vayaṁ pāraṁ yāma|


adya kṣētrē varttamānaṁ śvaścūllyāṁ kṣēpsyamānaṁ yat tr̥ṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi hē alpapratyayinō yuṣmāna kiṁ na paridhāpayiṣyati?


athākasmāt prabalajhañbhśagamād hradē naukāyāṁ taraṅgairācchannāyāṁ vipat tān jagrāsa|tasmād yīśōrantikaṁ gatvā hē gurō hē gurō prāṇā nō yāntīti gaditvā taṁ jāgarayāmbabhūvuḥ|tadā sa utthāya vāyuṁ taraṅgāṁśca tarjayāmāsa tasmādubhau nivr̥tya sthirau babhūvatuḥ|


tataḥ paraṁ gālīlpradēśasya sammukhasthagidērīyapradēśē naukāyāṁ lagantyāṁ taṭē'varōhamāvād


tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्