Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 8:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 kintu janatāsambādhāt tatsannidhiṁ prāptuṁ na śēkuḥ| tatpaścāt tava mātā bhrātaraśca tvāṁ sākṣāt cikīrṣantō bahistiṣṭhanatīti vārttāyāṁ tasmai kathitāyāṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 किन्तु जनतासम्बाधात् तत्सन्निधिं प्राप्तुं न शेकुः। तत्पश्चात् तव माता भ्रातरश्च त्वां साक्षात् चिकीर्षन्तो बहिस्तिष्ठनतीति वार्त्तायां तस्मै कथितायां

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 কিন্তু জনতাসম্বাধাৎ তৎসন্নিধিং প্ৰাপ্তুং ন শেকুঃ| তৎপশ্চাৎ তৱ মাতা ভ্ৰাতৰশ্চ ৎৱাং সাক্ষাৎ চিকীৰ্ষন্তো বহিস্তিষ্ঠনতীতি ৱাৰ্ত্তাযাং তস্মৈ কথিতাযাং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 কিন্তু জনতাসম্বাধাৎ তৎসন্নিধিং প্রাপ্তুং ন শেকুঃ| তৎপশ্চাৎ তৱ মাতা ভ্রাতরশ্চ ৎৱাং সাক্ষাৎ চিকীর্ষন্তো বহিস্তিষ্ঠনতীতি ৱার্ত্তাযাং তস্মৈ কথিতাযাং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ကိန္တု ဇနတာသမ္ဗာဓာတ် တတ္သန္နိဓိံ ပြာပ္တုံ န ၑေကုး၊ တတ္ပၑ္စာတ် တဝ မာတာ ဘြာတရၑ္စ တွာံ သာက္ၐာတ် စိကီရ္ၐန္တော ဗဟိသ္တိၐ္ဌနတီတိ ဝါရ္တ္တာယာံ တသ္မဲ ကထိတာယာံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 kintu janatAsambAdhAt tatsannidhiM prAptuM na zEkuH| tatpazcAt tava mAtA bhrAtarazca tvAM sAkSAt cikIrSantO bahistiSThanatIti vArttAyAM tasmai kathitAyAM

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 8:20
8 अन्तरसन्दर्भाः  

kimayaṁ mariyamaḥ putrastajñā nō? kimayaṁ yākūb-yōsi-yihudā-śimōnāṁ bhrātā nō? asya bhaginyaḥ kimihāsmābhiḥ saha nō? itthaṁ tē tadarthē pratyūhaṁ gatāḥ|


aparañca yīśō rmātā bhrātaraśca tasya samīpaṁ jigamiṣavaḥ


sa pratyuvāca; yē janā īśvarasya kathāṁ śrutvā tadanurūpamācaranti taēva mama mātā bhrātaraśca|


paścād imē kiyatyaḥ striyaśca yīśō rmātā mariyam tasya bhrātaraścaitē sarvva ēkacittībhūta satataṁ vinayēna vinayēna prārthayanta|


anyē prēritāḥ prabhō rbhrātarau kaiphāśca yat kurvvanti tadvat kāñcit dharmmabhaginīṁ vyūhya tayā sārddhaṁ paryyaṭituṁ vayaṁ kiṁ na śaknumaḥ?


kintu taṁ prabhō rbhrātaraṁ yākūbañca vinā prēritānāṁ nānyaṁ kamapyapaśyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्