Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttinō lōkān babhāṣē ca, yuṣmānahaṁ vadāmi isrāyēlō vaṁśamadhyēpi viśvāsamīdr̥śaṁ na prāpnavaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यीशुरिदं वाक्यं श्रुत्वा विस्मयं ययौ, मुखं परावर्त्य पश्चाद्वर्त्तिनो लोकान् बभाषे च, युष्मानहं वदामि इस्रायेलो वंशमध्येपि विश्वासमीदृशं न प्राप्नवं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যীশুৰিদং ৱাক্যং শ্ৰুৎৱা ৱিস্মযং যযৌ, মুখং পৰাৱৰ্ত্য পশ্চাদ্ৱৰ্ত্তিনো লোকান্ বভাষে চ, যুষ্মানহং ৱদামি ইস্ৰাযেলো ৱংশমধ্যেপি ৱিশ্ৱাসমীদৃশং ন প্ৰাপ্নৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যীশুরিদং ৱাক্যং শ্রুৎৱা ৱিস্মযং যযৌ, মুখং পরাৱর্ত্য পশ্চাদ্ৱর্ত্তিনো লোকান্ বভাষে চ, যুষ্মানহং ৱদামি ইস্রাযেলো ৱংশমধ্যেপি ৱিশ্ৱাসমীদৃশং ন প্রাপ্নৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယီၑုရိဒံ ဝါကျံ ၑြုတွာ ဝိသ္မယံ ယယော်, မုခံ ပရာဝရ္တျ ပၑ္စာဒွရ္တ္တိနော လောကာန် ဗဘာၐေ စ, ယုၐ္မာနဟံ ဝဒါမိ ဣသြာယေလော ဝံၑမဓျေပိ ဝိၑွာသမီဒၖၑံ န ပြာပ္နဝံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yIzuridaM vAkyaM zrutvA vismayaM yayau, mukhaM parAvartya pazcAdvarttinO lOkAn babhASE ca, yuSmAnahaM vadAmi isrAyElO vaMzamadhyEpi vizvAsamIdRzaM na prApnavaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:9
9 अन्तरसन्दर्भाः  

tatō yīśuḥ pratyavadat, hē yōṣit, tava viśvāsō mahān tasmāt tava manōbhilaṣitaṁ sidyyatu, tēna tasyāḥ kanyā tasminnēva daṇḍē nirāmayābhavat|


tadānīṁ yīśustasyaitat vacō niśamya vismayāpannō'bhūt; nijapaścādgāminō mānavān avōcca, yuṣmān tathyaṁ vacmi, isrāyēlīyalōkānāṁ madhyē'pi naitādr̥śō viśvāsō mayā prāptaḥ|


tēna bhūtē tyājitē sa mūkaḥ kathāṁ kathayituṁ prārabhata, tēna janā vismayaṁ vijñāya kathayāmāsuḥ, isrāyēlō vaṁśē kadāpi nēdr̥gadr̥śyata;


tatastē prēṣitā gr̥haṁ gatvā taṁ pīḍitaṁ dāsaṁ svasthaṁ dadr̥śuḥ|


kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣēmēṇa vraja|


yasmād ahaṁ parādhīnōpi mamādhīnā yāḥ sēnāḥ santi tāsām ēkajanaṁ prati yāhīti mayā prōktē sa yāti; tadanyaṁ prati āyāhīti prōktē sa āyāti; tathā nijadāsaṁ prati ētat kurvviti prōktē sa tadēva karōti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्