Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:44 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

44 atha tāṁ nārīṁ prati vyāghuṭhya śimōnamavōcat, strīmimāṁ paśyasi? tava gr̥hē mayyāgatē tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yōṣidēṣā nayanajalai rmama pādau prakṣālya kēśairamārkṣīt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 अथ तां नारीं प्रति व्याघुठ्य शिमोनमवोचत्, स्त्रीमिमां पश्यसि? तव गृहे मय्यागते त्वं पादप्रक्षालनार्थं जलं नादाः किन्तु योषिदेषा नयनजलै र्मम पादौ प्रक्षाल्य केशैरमार्क्षीत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 অথ তাং নাৰীং প্ৰতি ৱ্যাঘুঠ্য শিমোনমৱোচৎ, স্ত্ৰীমিমাং পশ্যসি? তৱ গৃহে ময্যাগতে ৎৱং পাদপ্ৰক্ষালনাৰ্থং জলং নাদাঃ কিন্তু যোষিদেষা নযনজলৈ ৰ্মম পাদৌ প্ৰক্ষাল্য কেশৈৰমাৰ্ক্ষীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 অথ তাং নারীং প্রতি ৱ্যাঘুঠ্য শিমোনমৱোচৎ, স্ত্রীমিমাং পশ্যসি? তৱ গৃহে ময্যাগতে ৎৱং পাদপ্রক্ষালনার্থং জলং নাদাঃ কিন্তু যোষিদেষা নযনজলৈ র্মম পাদৌ প্রক্ষাল্য কেশৈরমার্ক্ষীৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 အထ တာံ နာရီံ ပြတိ ဝျာဃုဌျ ၑိမောနမဝေါစတ်, သ္တြီမိမာံ ပၑျသိ? တဝ ဂၖဟေ မယျာဂတေ တွံ ပါဒပြက္ၐာလနာရ္ထံ ဇလံ နာဒါး ကိန္တု ယောၐိဒေၐာ နယနဇလဲ ရ္မမ ပါဒေါ် ပြက္ၐာလျ ကေၑဲရမာရ္က္ၐီတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 atha tAM nArIM prati vyAghuThya zimOnamavOcat, strImimAM pazyasi? tava gRhE mayyAgatE tvaM pAdaprakSAlanArthaM jalaM nAdAH kintu yOSidESA nayanajalai rmama pAdau prakSAlya kEzairamArkSIt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:44
11 अन्तरसन्दर्भाः  

tasya paścāt pādayōḥ sannidhau tasyau rudatī ca nētrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tēna sugandhitailēna mamarda|


śimōn pratyuvāca, mayā budhyatē yasyādhikam r̥ṇaṁ cakṣamē sa iti; tatō yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|


paścād ēkapātrē jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tēna kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|


sā yat śiśupōṣaṇēnātithisēvanēna pavitralōkānāṁ caraṇaprakṣālanēna kliṣṭānām upakārēṇa sarvvavidhasatkarmmācaraṇēna ca satkarmmakaraṇāt sukhyātiprāptā bhavēt tadapyāvaśyakaṁ|


dhanavanta ēva kiṁ yuṣmān nōpadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्