Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:41 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

41 ēkōttamarṇasya dvāvadhamarṇāvāstāṁ, tayōrēkaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

41 एकोत्तमर्णस्य द्वावधमर्णावास्तां, तयोरेकः पञ्चशतानि मुद्रापादान् अपरश्च पञ्चाशत् मुद्रापादान् धारयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

41 একোত্তমৰ্ণস্য দ্ৱাৱধমৰ্ণাৱাস্তাং, তযোৰেকঃ পঞ্চশতানি মুদ্ৰাপাদান্ অপৰশ্চ পঞ্চাশৎ মুদ্ৰাপাদান্ ধাৰযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

41 একোত্তমর্ণস্য দ্ৱাৱধমর্ণাৱাস্তাং, তযোরেকঃ পঞ্চশতানি মুদ্রাপাদান্ অপরশ্চ পঞ্চাশৎ মুদ্রাপাদান্ ধারযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

41 ဧကောတ္တမရ္ဏသျ ဒွါဝဓမရ္ဏာဝါသ္တာံ, တယောရေကး ပဉ္စၑတာနိ မုဒြာပါဒါန် အပရၑ္စ ပဉ္စာၑတ် မုဒြာပါဒါန် ဓာရယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

41 EkOttamarNasya dvAvadhamarNAvAstAM, tayOrEkaH panjcazatAni mudrApAdAn aparazca panjcAzat mudrApAdAn dhArayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:41
17 अन्तरसन्दर्भाः  

kintu tasmin dāsē bahi ryātē, tasya śataṁ mudrācaturthāṁśān yō dhārayati, taṁ sahadāsaṁ dr̥ṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśōdhaya|


vayaṁ yathā nijāparādhinaḥ kṣamāmahē, tathaivāsmākam aparādhān kṣamasva|


tadā sa tānuvāca yūyamēva tān bhōjayata; tatastē jagadu rvayaṁ gatvā dviśatasaṁkhyakai rmudrāpādaiḥ pūpān krītvā kiṁ tān bhōjayiṣyāmaḥ?


yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|


kintu yō janō'jñātvā prahārārhaṁ karmma karōti sōlpaprahārān prāpsyati| yatō yasmai bāhulyēna dattaṁ tasmādēva bāhulyēna grahīṣyatē, mānuṣā yasya nikaṭē bahu samarpayanti tasmād bahu yācantē|


aparañca śīlōhanāmna uccagr̥hasya patanād yē'ṣṭādaśajanā mr̥tāstē yirūśālami nivāsisarvvalōkēbhyō'dhikāparādhinaḥ kiṁ yūyamityaṁ bōdhadhvē?


tadā yāśustaṁ jagāda, hē śimōn tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣē, hē gurō tad vadatu|


atastvāṁ vyāharāmi, ētasyā bahu pāpamakṣamyata tatō bahu prīyatē kintu yasyālpapāpaṁ kṣamyatē sōlpaṁ prīyatē|


tēṣāṁ kōpi prabhēdō nāsti, yataḥ sarvvaēva pāpina īśvarīyatējōhīnāśca jātāḥ|


adhikantu vyavasthāgamanād aparādhasya bāhulyaṁ jātaṁ kintu yatra pāpasya bāhulyaṁ tatraiva tasmād anugrahasya bāhulyam abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्