Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 kintu phirūśinō vyavasthāpakāśca tēna na majjitāḥ svān pratīśvarasyōpadēśaṁ niṣphalam akurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কিন্তু ফিৰূশিনো ৱ্যৱস্থাপকাশ্চ তেন ন মজ্জিতাঃ স্ৱান্ প্ৰতীশ্ৱৰস্যোপদেশং নিষ্ফলম্ অকুৰ্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কিন্তু ফিরূশিনো ৱ্যৱস্থাপকাশ্চ তেন ন মজ্জিতাঃ স্ৱান্ প্রতীশ্ৱরস্যোপদেশং নিষ্ফলম্ অকুর্ৱ্ৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကိန္တု ဖိရူၑိနော ဝျဝသ္ထာပကာၑ္စ တေန န မဇ္ဇိတား သွာန် ပြတီၑွရသျောပဒေၑံ နိၐ္ဖလမ် အကုရွွန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 kintu phirUzinO vyavasthApakAzca tEna na majjitAH svAn pratIzvarasyOpadEzaM niSphalam akurvvan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:30
11 अन्तरसन्दर्भाः  

tēṣāmēkō vyavasthāpakō yīśuṁ parīkṣituṁ papaccha,


hē yirūśālam hē yirūśālam tvaṁ bhaviṣyadvādinō haṁsi tavāntikē prēritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgr̥hlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|


yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|


atha prabhuḥ kathayāmāsa, idānīntanajanān kēnōpamāmi? tē kasya sadr̥śāḥ?


ahaṁ sarvvēṣāṁ lōkānāṁ raktapātadōṣād yannirdōṣa āsē tasyādya yuṣmān sākṣiṇaḥ karōmi|


kintvisrāyēlīyalōkān adhi kathayāñcakāra, yairājñālaṅghibhi rlōkai rviruddhaṁ vākyamucyatē| tān pratyēva dinaṁ kr̥tsnaṁ hastau vistārayāmyahaṁ||


tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ|


ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭō nirarthakamamriyata|


pūrvvaṁ khrīṣṭē viśvāsinō yē vayam asmattō yat tasya mahimnaḥ praśaṁsā jāyatē,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्