Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 atō yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhyē yōhanō majjakāt śrēṣṭhaḥ kōpi nāsti, tatrāpi īśvarasya rājyē yaḥ sarvvasmāt kṣudraḥ sa yōhanōpi śrēṣṭhaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 अतो युष्मानहं वदामि स्त्रिया गर्ब्भजातानां भविष्यद्वादिनां मध्ये योहनो मज्जकात् श्रेष्ठः कोपि नास्ति, तत्रापि ईश्वरस्य राज्ये यः सर्व्वस्मात् क्षुद्रः स योहनोपि श्रेष्ठः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অতো যুষ্মানহং ৱদামি স্ত্ৰিযা গৰ্ব্ভজাতানাং ভৱিষ্যদ্ৱাদিনাং মধ্যে যোহনো মজ্জকাৎ শ্ৰেষ্ঠঃ কোপি নাস্তি, তত্ৰাপি ঈশ্ৱৰস্য ৰাজ্যে যঃ সৰ্ৱ্ৱস্মাৎ ক্ষুদ্ৰঃ স যোহনোপি শ্ৰেষ্ঠঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অতো যুষ্মানহং ৱদামি স্ত্রিযা গর্ব্ভজাতানাং ভৱিষ্যদ্ৱাদিনাং মধ্যে যোহনো মজ্জকাৎ শ্রেষ্ঠঃ কোপি নাস্তি, তত্রাপি ঈশ্ৱরস্য রাজ্যে যঃ সর্ৱ্ৱস্মাৎ ক্ষুদ্রঃ স যোহনোপি শ্রেষ্ঠঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အတော ယုၐ္မာနဟံ ဝဒါမိ သ္တြိယာ ဂရ္ဗ္ဘဇာတာနာံ ဘဝိၐျဒွါဒိနာံ မဓျေ ယောဟနော မဇ္ဇကာတ် ၑြေၐ္ဌး ကောပိ နာသ္တိ, တတြာပိ ဤၑွရသျ ရာဇျေ ယး သရွွသ္မာတ် က္ၐုဒြး သ ယောဟနောပိ ၑြေၐ္ဌး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 atO yuSmAnahaM vadAmi striyA garbbhajAtAnAM bhaviSyadvAdinAM madhyE yOhanO majjakAt zrESThaH kOpi nAsti, tatrApi Izvarasya rAjyE yaH sarvvasmAt kSudraH sa yOhanOpi zrESThaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:28
13 अन्तरसन्दर्भाः  

aparaṁ yuṣmānahaṁ tathyaṁ bravīmi, majjayitu ryōhanaḥ śrēṣṭhaḥ kōpi nārītō nājāyata; tathāpi svargarājyamadhyē sarvvēbhyō yaḥ kṣudraḥ sa yōhanaḥ śrēṣṭhaḥ|


tadānōṁ yōhnnāmā majjayitā yihūdīyadēśasya prāntaram upasthāya pracārayan kathayāmāsa,


tadā yōhan sarvvān vyājahāra, jalē'haṁ yuṣmān majjayāmi satyaṁ kintu yasya pādukābandhanaṁ mōcayitumapi na yōgyōsmi tādr̥śa ēkō mattō gurutaraḥ pumān ēti, sa yuṣmān vahnirūpē pavitra ātmani majjayiṣyati|


paśya svakīyadūtantu tavāgra prēṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthē lipiriyam āstē sa ēva yōhan|


aparañca sarvvē lōkāḥ karamañcāyinaśca tasya vākyāni śrutvā yōhanā majjanēna majjitāḥ paramēśvaraṁ nirdōṣaṁ mēnirē|


yō janō mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prērakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyēyaḥ svaṁ sarvvasmāt kṣudraṁ jānītē sa ēva śrēṣṭhō bhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्