Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 paśya svakīyadūtantu tavāgra prēṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthē lipiriyam āstē sa ēva yōhan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 पश्य स्वकीयदूतन्तु तवाग्र प्रेषयाम्यहं। गत्वा त्वदीयमार्गन्तु स हि परिष्करिष्यति। यदर्थे लिपिरियम् आस्ते स एव योहन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 পশ্য স্ৱকীযদূতন্তু তৱাগ্ৰ প্ৰেষযাম্যহং| গৎৱা ৎৱদীযমাৰ্গন্তু স হি পৰিষ্কৰিষ্যতি| যদৰ্থে লিপিৰিযম্ আস্তে স এৱ যোহন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 পশ্য স্ৱকীযদূতন্তু তৱাগ্র প্রেষযাম্যহং| গৎৱা ৎৱদীযমার্গন্তু স হি পরিষ্করিষ্যতি| যদর্থে লিপিরিযম্ আস্তে স এৱ যোহন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 ပၑျ သွကီယဒူတန္တု တဝါဂြ ပြေၐယာမျဟံ၊ ဂတွာ တွဒီယမာရ္ဂန္တု သ ဟိ ပရိၐ္ကရိၐျတိ၊ ယဒရ္ထေ လိပိရိယမ် အာသ္တေ သ ဧဝ ယောဟန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 pazya svakIyadUtantu tavAgra prESayAmyahaM| gatvA tvadIyamArgantu sa hi pariSkariSyati| yadarthE lipiriyam AstE sa Eva yOhan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:27
10 अन्तरसन्दर्भाः  

yataḥ, paśya svakīyadūtōyaṁ tvadagrē prēṣyatē mayā| sa gatvā tava panthānaṁ smayak pariṣkariṣyati|| ētadvacanaṁ yamadhi likhitamāstē sō'yaṁ yōhan|


bhaviṣyadvādināṁ granthēṣu lipiritthamāstē, paśya svakīyadūtantu tavāgrē prēṣayāmyaham| gatvā tvadīyapanthānaṁ sa hi pariṣkariṣyati|


atō hē bālaka tvantu sarvvēbhyaḥ śrēṣṭha ēva yaḥ| tasyaiva bhāvivādīti pravikhyātō bhaviṣyasi| asmākaṁ caraṇān kṣēmē mārgē cālayituṁ sadā| ēvaṁ dhvāntē'rthatō mr̥tyōśchāyāyāṁ yē tu mānavāḥ|


tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ kintu sa pumān bhaviṣyadvādinōpi śrēṣṭha ityahaṁ yuṣmān vadāmi;


atō yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhyē yōhanō majjakāt śrēṣṭhaḥ kōpi nāsti, tatrāpi īśvarasya rājyē yaḥ sarvvasmāt kṣudraḥ sa yōhanōpi śrēṣṭhaḥ|


tadā sōvadat| paramēśasya panthānaṁ pariṣkuruta sarvvataḥ| itīdaṁ prāntarē vākyaṁ vadataḥ kasyacidravaḥ| kathāmimāṁ yasmin yiśayiyō bhaviṣyadvādī likhitavān sōham|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्