Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu yē sūkṣmamr̥duvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjatē ca tē rājadhānīṣu tiṣṭhanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यूयं किं द्रष्टुं निरगमत? किं सूक्ष्मवस्त्रपरिधायिनं कमपि नरं? किन्तु ये सूक्ष्ममृदुवस्त्राणि परिदधति सूत्तमानि द्रव्याणि भुञ्जते च ते राजधानीषु तिष्ठन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যূযং কিং দ্ৰষ্টুং নিৰগমত? কিং সূক্ষ্মৱস্ত্ৰপৰিধাযিনং কমপি নৰং? কিন্তু যে সূক্ষ্মমৃদুৱস্ত্ৰাণি পৰিদধতি সূত্তমানি দ্ৰৱ্যাণি ভুঞ্জতে চ তে ৰাজধানীষু তিষ্ঠন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যূযং কিং দ্রষ্টুং নিরগমত? কিং সূক্ষ্মৱস্ত্রপরিধাযিনং কমপি নরং? কিন্তু যে সূক্ষ্মমৃদুৱস্ত্রাণি পরিদধতি সূত্তমানি দ্রৱ্যাণি ভুঞ্জতে চ তে রাজধানীষু তিষ্ঠন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယူယံ ကိံ ဒြၐ္ဋုံ နိရဂမတ? ကိံ သူက္ၐ္မဝသ္တြပရိဓာယိနံ ကမပိ နရံ? ကိန္တု ယေ သူက္ၐ္မမၖဒုဝသ္တြာဏိ ပရိဒဓတိ သူတ္တမာနိ ဒြဝျာဏိ ဘုဉ္ဇတေ စ တေ ရာဇဓာနီၐု တိၐ္ဌန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yUyaM kiM draSTuM niragamata? kiM sUkSmavastraparidhAyinaM kamapi naraM? kintu yE sUkSmamRduvastrANi paridadhati sUttamAni dravyANi bhunjjatE ca tE rAjadhAnISu tiSThanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:25
16 अन्तरसन्दर्भाः  

vā kiṁ vīkṣituṁ vahirgatavantaḥ? kiṁ parihitasūkṣmavasanaṁ manujamēkaṁ? paśyata, yē sūkṣmavasanāni paridadhati, tē rājadhānyāṁ tiṣṭhanti|


ētadvacanaṁ yiśayiyabhaviṣyadvādinā yōhanamuddiśya bhāṣitam| yōhanō vasanaṁ mahāṅgarōmajaṁ tasya kaṭau carmmakaṭibandhanaṁ; sa ca śūkakīṭān madhu ca bhuktavān|


tathāpyahaṁ yuṣmān vadāmi, sulēmān tādr̥g aiśvaryyavānapi tatpuṣpamiva vibhūṣitō nāsīt|


ēkō dhanī manuṣyaḥ śuklāni sūkṣmāṇi vastrāṇi paryyadadhāt pratidinaṁ paritōṣarūpēṇābhuṁktāpivacca|


tayō rdūtayō rgatayōḥ satō ryōhani sa lōkān vaktumupacakramē, yūyaṁ madhyēprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ?


tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ kintu sa pumān bhaviṣyadvādinōpi śrēṣṭha ityahaṁ yuṣmān vadāmi;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्