Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 yuvāṁ vrajatam andhā nētrāṇi khañjāścaraṇāni ca prāpnuvanti, kuṣṭhinaḥ pariṣkriyantē, badhirāḥ śravaṇāni mr̥tāśca jīvanāni prāpnuvanti, daridrāṇāṁ samīpēṣu susaṁvādaḥ pracāryyatē, yaṁ prati vighnasvarūpōhaṁ na bhavāmi sa dhanyaḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 युवां व्रजतम् अन्धा नेत्राणि खञ्जाश्चरणानि च प्राप्नुवन्ति, कुष्ठिनः परिष्क्रियन्ते, बधिराः श्रवणानि मृताश्च जीवनानि प्राप्नुवन्ति, दरिद्राणां समीपेषु सुसंवादः प्रचार्य्यते, यं प्रति विघ्नस्वरूपोहं न भवामि स धन्यः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যুৱাং ৱ্ৰজতম্ অন্ধা নেত্ৰাণি খঞ্জাশ্চৰণানি চ প্ৰাপ্নুৱন্তি, কুষ্ঠিনঃ পৰিষ্ক্ৰিযন্তে, বধিৰাঃ শ্ৰৱণানি মৃতাশ্চ জীৱনানি প্ৰাপ্নুৱন্তি, দৰিদ্ৰাণাং সমীপেষু সুসংৱাদঃ প্ৰচাৰ্য্যতে, যং প্ৰতি ৱিঘ্নস্ৱৰূপোহং ন ভৱামি স ধন্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যুৱাং ৱ্রজতম্ অন্ধা নেত্রাণি খঞ্জাশ্চরণানি চ প্রাপ্নুৱন্তি, কুষ্ঠিনঃ পরিষ্ক্রিযন্তে, বধিরাঃ শ্রৱণানি মৃতাশ্চ জীৱনানি প্রাপ্নুৱন্তি, দরিদ্রাণাং সমীপেষু সুসংৱাদঃ প্রচার্য্যতে, যং প্রতি ৱিঘ্নস্ৱরূপোহং ন ভৱামি স ধন্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယုဝါံ ဝြဇတမ် အန္ဓာ နေတြာဏိ ခဉ္ဇာၑ္စရဏာနိ စ ပြာပ္နုဝန္တိ, ကုၐ္ဌိနး ပရိၐ္ကြိယန္တေ, ဗဓိရား ၑြဝဏာနိ မၖတာၑ္စ ဇီဝနာနိ ပြာပ္နုဝန္တိ, ဒရိဒြာဏာံ သမီပေၐု သုသံဝါဒး ပြစာရျျတေ, ယံ ပြတိ ဝိဃ္နသွရူပေါဟံ န ဘဝါမိ သ ဓနျး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yuvAM vrajatam andhA nEtrANi khanjjAzcaraNAni ca prApnuvanti, kuSThinaH pariSkriyantE, badhirAH zravaNAni mRtAzca jIvanAni prApnuvanti, daridrANAM samIpESu susaMvAdaH pracAryyatE, yaM prati vighnasvarUpOhaM na bhavAmi sa dhanyaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:22
31 अन्तरसन्दर्भाः  

ētāni yadyad yuvāṁ śr̥ṇuthaḥ paśyathaśca gatvā tadvārttāṁ yōhanaṁ gadataṁ|


tadanantaram andhakhañcalōkāstasya samīpamāgatāḥ, sa tān nirāmayān kr̥tavān|


ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|


tasmin daṇḍē yīśūrōgiṇō mahāvyādhimatō duṣṭabhūtagrastāṁśca bahūn svasthān kr̥tvā, anēkāndhēbhyaścakṣuṁṣi dattvā pratyuvāca,


ētāni yāni paśyathaḥ śr̥ṇuthaśca tāni yōhanaṁ jñāpayatam|


tadā nithanēl kathitavān nāsarannagarāta kiṁ kaściduttama utpantuṁ śaknōti? tataḥ philipō 'vōcat ētya paśya|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


tasmāt lākā īdr̥śaṁ tasyāścaryyaṁ karmma vilōkya niśamya ca sarvva ēkacittībhūya tēnōktākhyānē manāṁsi nyadadhuḥ|


hē mama priyabhrātaraḥ, śr̥ṇuta, saṁsārē yē daridrāstān īśvarō viśvāsēna dhaninaḥ svaprēmakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridrō yuṣmābhiravajñāyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्