Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 7:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 tēṣu tannagarasya dvārasannidhiṁ prāptēṣu kiyantō lōkā ēkaṁ mr̥tamanujaṁ vahantō nagarasya bahiryānti, sa tanmāturēkaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavō lōkā āsan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तेषु तन्नगरस्य द्वारसन्निधिं प्राप्तेषु कियन्तो लोका एकं मृतमनुजं वहन्तो नगरस्य बहिर्यान्ति, स तन्मातुरेकपुत्रस्तन्माता च विधवा; तया सार्द्धं तन्नगरीया बहवो लोका आसन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তেষু তন্নগৰস্য দ্ৱাৰসন্নিধিং প্ৰাপ্তেষু কিযন্তো লোকা একং মৃতমনুজং ৱহন্তো নগৰস্য বহিৰ্যান্তি, স তন্মাতুৰেকপুত্ৰস্তন্মাতা চ ৱিধৱা; তযা সাৰ্দ্ধং তন্নগৰীযা বহৱো লোকা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তেষু তন্নগরস্য দ্ৱারসন্নিধিং প্রাপ্তেষু কিযন্তো লোকা একং মৃতমনুজং ৱহন্তো নগরস্য বহির্যান্তি, স তন্মাতুরেকপুত্রস্তন্মাতা চ ৱিধৱা; তযা সার্দ্ধং তন্নগরীযা বহৱো লোকা আসন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တေၐု တန္နဂရသျ ဒွါရသန္နိဓိံ ပြာပ္တေၐု ကိယန္တော လောကာ ဧကံ မၖတမနုဇံ ဝဟန္တော နဂရသျ ဗဟိရျာန္တိ, သ တန္မာတုရေကပုတြသ္တန္မာတာ စ ဝိဓဝါ; တယာ သာရ္ဒ္ဓံ တန္နဂရီယာ ဗဟဝေါ လောကာ အာသန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tESu tannagarasya dvArasannidhiM prAptESu kiyantO lOkA EkaM mRtamanujaM vahantO nagarasya bahiryAnti, sa tanmAturEkaputrastanmAtA ca vidhavA; tayA sArddhaM tannagarIyA bahavO lOkA Asan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 7:12
20 अन्तरसन्दर्भाः  

parē'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyānēkē śiṣyā anyē ca lōkāstēna sārddhaṁ yayuḥ|


prabhustāṁ vilōkya sānukampaḥ kathayāmāsa, mā rōdīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;


yatastasya dvādaśavarṣavayaskā kanyaikāsīt sā mr̥takalpābhavat| tatastasya gamanakālē mārgē lōkānāṁ mahān samāgamō babhūva|


aparañca yē rudanti vilapanti ca tān sarvvān janān uvāca, yūyaṁ mā rōdiṣṭa kanyā na mr̥tā nidrāti|


tasmād bahavō yihūdīyā marthāṁ mariyamañca bhyātr̥śōkāpannāṁ sāntvayituṁ tayōḥ samīpam āgacchan|


tasmāt pitara utthāya tābhyāṁ sārddham āgacchat, tatra tasmin upasthita uparisthaprakōṣṭhaṁ samānītē ca vidhavāḥ svābhiḥ saha sthitikālē darkkayā kr̥tāni yānyuttarīyāṇi paridhēyāni ca tāni sarvvāṇi taṁ darśayitvā rudatyaścatasr̥ṣu dikṣvatiṣṭhan|


tataḥ pitarastasyāḥ karau dhr̥tvā uttōlya pavitralōkān vidhavāścāhūya tēṣāṁ nikaṭē sajīvāṁ tāṁ samārpayat|


klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्