Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:49 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

49 kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mr̥ृdupari gr̥hanirmmātrā samānō bhavati; yata āplāvijalamāgatya vēgēna yadā vahati tadā tadgr̥haṁ patati tasya mahat patanaṁ jāyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 किन्तु यः कश्चिन् मम कथाः श्रुत्वा तदनुरूपं नाचरति स भित्तिं विना मृृदुपरि गृहनिर्म्मात्रा समानो भवति; यत आप्लाविजलमागत्य वेगेन यदा वहति तदा तद्गृहं पतति तस्य महत् पतनं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 কিন্তু যঃ কশ্চিন্ মম কথাঃ শ্ৰুৎৱা তদনুৰূপং নাচৰতি স ভিত্তিং ৱিনা মৃृদুপৰি গৃহনিৰ্ম্মাত্ৰা সমানো ভৱতি; যত আপ্লাৱিজলমাগত্য ৱেগেন যদা ৱহতি তদা তদ্গৃহং পততি তস্য মহৎ পতনং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 কিন্তু যঃ কশ্চিন্ মম কথাঃ শ্রুৎৱা তদনুরূপং নাচরতি স ভিত্তিং ৱিনা মৃृদুপরি গৃহনির্ম্মাত্রা সমানো ভৱতি; যত আপ্লাৱিজলমাগত্য ৱেগেন যদা ৱহতি তদা তদ্গৃহং পততি তস্য মহৎ পতনং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 ကိန္တု ယး ကၑ္စိန် မမ ကထား ၑြုတွာ တဒနုရူပံ နာစရတိ သ ဘိတ္တိံ ဝိနာ မၖृဒုပရိ ဂၖဟနိရ္မ္မာတြာ သမာနော ဘဝတိ; ယတ အာပ္လာဝိဇလမာဂတျ ဝေဂေန ယဒါ ဝဟတိ တဒါ တဒ္ဂၖဟံ ပတတိ တသျ မဟတ် ပတနံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 kintu yaH kazcin mama kathAH zrutvA tadanurUpaM nAcarati sa bhittiM vinA mRृdupari gRhanirmmAtrA samAnO bhavati; yata AplAvijalamAgatya vEgEna yadA vahati tadA tadgRhaM patati tasya mahat patanaM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:49
30 अन्तरसन्दर्भाः  

atastē yuṣmān yadyat mantum ājñāpayanti, tat manyadhvaṁ pālayadhvañca, kintu tēṣāṁ karmmānurūpaṁ karmma na kurudhvaṁ; yatastēṣāṁ vākyamātraṁ sāraṁ kāryyē kimapi nāsti|


bahuṣu vighnaṁ prāptavatsu parasparam r̥ृtīyāṁ kr̥tavatsu ca ēkō'paraṁ parakarēṣu samarpayiṣyati|


kutracit klēśē upadravē vā samupasthitē tadaiva vighnaṁ prāpnuvanti taēva uptabījapāṣāṇabhūmisvarūpāḥ|


yō dāsaḥ prabhēाrājñāṁ jñātvāpi sajjitō na tiṣṭhati tadājñānusārēṇa ca kāryyaṁ na karōti sōnēkān prahārān prāpsyati;


kintu tasya prajāstamavajñāya manuṣyamēnam asmākamupari rājatvaṁ na kārayivyāma imāṁ vārttāṁ tannikaṭē prērayāmāsuḥ|


kintu mamādhipatitvasya vaśatvē sthātum asammanyamānā yē mama ripavastānānīya mama samakṣaṁ saṁharata|


aparañca mamājñānurūpaṁ nācaritvā kutō māṁ prabhō prabhō iti vadatha?


yō janō gabhīraṁ khanitvā pāṣāṇasthalē bhittiṁ nirmmāya svagr̥haṁ racayati tēna saha tasyōpamā bhavati; yata āplāvijalamētya tasya mūlē vēgēna vahadapi tadgēhaṁ lāḍayituṁ na śaknōti yatastasya bhittiḥ pāṣāṇōpari tiṣṭhati|


tataḥ paraṁ sa lōkānāṁ karṇagōcarē tān sarvvān upadēśān samāpya yadā kapharnāhūmpuraṁ praviśati


mama yāsu śākhāsu phalāni na bhavanti tāḥ sa chinatti tathā phalavatyaḥ śākhā yathādhikaphalāni phalanti tadarthaṁ tāḥ pariṣkarōti|


yatō mayā gamanē kr̥taēva durjayā vr̥kā yuṣmākaṁ madhyaṁ praviśya vrajaṁ prati nirdayatām ācariṣyanti,


vāraṁ vāraṁ bhajanabhavanēṣu tēbhyō daṇḍaṁ pradattavān balāt taṁ dharmmaṁ nindayitavāṁśca punaśca tān prati mahākrōdhād unmattaḥ san vidēśīyanagarāṇi yāvat tān tāḍitavān|


tasmāt parīkṣakēṇa yuṣmāsu parīkṣitēṣvasmākaṁ pariśramō viphalō bhaviṣyatīti bhayaṁ sōḍhuṁ yadāhaṁ nāśaknuvaṁ tadā yuṣmākaṁ viśvāsasya tattvāvadhāraṇāya tam aprēṣayaṁ|


trātuḥ prabhō ryīśukhrīṣṭasya jñānēna saṁsārasya malēbhya uddhr̥tā yē punastēṣu nimajjya parājīyantē tēṣāṁ prathamadaśātaḥ śēṣadaśā kutsitā bhavati|


tē 'smanmadhyān nirgatavantaḥ kintvasmadīyā nāsan yadyasmadīyā abhaviṣyan tarhyasmatsaṅgē 'sthāsyan, kintu sarvvē 'smadīyā na santyētasya prakāśa āvaśyaka āsīt|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्