Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:47 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

47 yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karōti sa kasya sadr̥śō bhavati tadahaṁ yuṣmān jñāाpayāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 यः कश्चिन् मम निकटम् आगत्य मम कथा निशम्य तदनुरूपं कर्म्म करोति स कस्य सदृशो भवति तदहं युष्मान् ज्ञाापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 যঃ কশ্চিন্ মম নিকটম্ আগত্য মম কথা নিশম্য তদনুৰূপং কৰ্ম্ম কৰোতি স কস্য সদৃশো ভৱতি তদহং যুষ্মান্ জ্ঞাाপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 যঃ কশ্চিন্ মম নিকটম্ আগত্য মম কথা নিশম্য তদনুরূপং কর্ম্ম করোতি স কস্য সদৃশো ভৱতি তদহং যুষ্মান্ জ্ঞাाপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 ယး ကၑ္စိန် မမ နိကဋမ် အာဂတျ မမ ကထာ နိၑမျ တဒနုရူပံ ကရ္မ္မ ကရောတိ သ ကသျ သဒၖၑော ဘဝတိ တဒဟံ ယုၐ္မာန် ဇ္ဉာाပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 yaH kazcin mama nikaTam Agatya mama kathA nizamya tadanurUpaM karmma karOti sa kasya sadRzO bhavati tadahaM yuSmAn jnjAाpayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:47
30 अन्तरसन्दर्भाः  

yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurutē, saēva mama bhrātā bhaginī jananī ca|


ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|


kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|


yaḥ kaścin mama samīpam āgatya svasya mātā pitā patnī santānā bhrātarō bhagimyō nijaprāṇāśca, ētēbhyaḥ sarvvēbhyō mayyadhikaṁ prēma na karōti, sa mama śiṣyō bhavituṁ na śakṣyati|


yō janō gabhīraṁ khanitvā pāṣāṇasthalē bhittiṁ nirmmāya svagr̥haṁ racayati tēna saha tasyōpamā bhavati; yata āplāvijalamētya tasya mūlē vēgēna vahadapi tadgēhaṁ lāḍayituṁ na śaknōti yatastasya bhittiḥ pāṣāṇōpari tiṣṭhati|


yē kathaṁ śrutvā sānandaṁ gr̥hlanti kintvabaddhamūlatvāt svalpakālamātraṁ pratītya parīkṣākālē bhraśyanti taēva pāṣāṇabhūmisvarūpāḥ|


tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ pētustatastānyaṅkurayitvā śataguṇāni phalāni phēluḥ| sa imā kathāṁ kathayitvā prōccaiḥ prōvāca, yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu|


mama mēṣā mama śabdaṁ śr̥ṇvanti tānahaṁ jānāmi tē ca mama paścād gacchanti|


imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|


yadi mayi prīyadhvē tarhi mamājñāḥ samācarata|


tathāpi yūyaṁ paramāyuḥprāptayē mama saṁnidhim na jigamiṣatha|


yīśuravadad ahamēva jīvanarūpaṁ bhakṣyaṁ yō janō mama sannidhim āgacchati sa jātu kṣudhārttō na bhaviṣyati, tathā yō janō māṁ pratyēti sa jātu tr̥ṣārttō na bhaviṣyati|


pitā mahyaṁ yāvatō lōkānadadāt tē sarvva ēva mamāntikam āgamiṣyanti yaḥ kaścicca mama sannidhim āyāsyati taṁ kēnāpi prakārēṇa na dūrīkariṣyāmi|


yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvvē mr̥tāḥ kintu tvaṁ bhāṣasē yō narō mama bhāratīṁ gr̥hlāti sa jātu nidhānāsvādaṁ na lapsyatē|


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat|


atō yaḥ kaścit satkarmma karttaṁ viditvā tanna karōti tasya pāpaṁ jāyatē|


aparaṁ mānuṣairavajñātasya kintvīśvarēṇābhirucitasya bahumūlyasya jīvatprastarasyēva tasya prabhōḥ sannidhim āgatā


tasmād hē bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayō rdr̥ḍhakaraṇē bahu yatadhvaṁ, tat kr̥tvā kadāca na skhaliṣyatha|


sa dhārmmikō 'stīti yadi yūyaṁ jānītha tarhi yaḥ kaścid dharmmācāraṁ karōti sa tasmāt jāta ityapi jānīta|


hē priyabālakāḥ, kaścid yuṣmākaṁ bhramaṁ na janayēt, yaḥ kaścid dharmmācāraṁ karōti sa tādr̥g dhārmmikō bhavati yādr̥k sa dhāmmikō 'sti|


amutavr̥kṣasyādhikāraprāptyarthaṁ dvārai rnagarapravēśārthañca yē tasyājñāḥ pālayanti ta ēva dhanyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्