Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:42 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

42 svacakṣuṣi yā nāsā vidyatē tām ajñātvā, bhrātastava nētrāt tr̥ṇaṁ bahiḥ karōmīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknōṣi? hē kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tatō bhrātuścakṣuṣastr̥ṇaṁ bahiḥ karttuṁ sudr̥ṣṭiṁ prāpsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 स्वचक्षुषि या नासा विद्यते ताम् अज्ञात्वा, भ्रातस्तव नेत्रात् तृणं बहिः करोमीति वाक्यं भ्रातरं कथं वक्तुं शक्नोषि? हे कपटिन् पूर्व्वं स्वनयनात् नासां बहिः कुरु ततो भ्रातुश्चक्षुषस्तृणं बहिः कर्त्तुं सुदृष्टिं प्राप्स्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 স্ৱচক্ষুষি যা নাসা ৱিদ্যতে তাম্ অজ্ঞাৎৱা, ভ্ৰাতস্তৱ নেত্ৰাৎ তৃণং বহিঃ কৰোমীতি ৱাক্যং ভ্ৰাতৰং কথং ৱক্তুং শক্নোষি? হে কপটিন্ পূৰ্ৱ্ৱং স্ৱনযনাৎ নাসাং বহিঃ কুৰু ততো ভ্ৰাতুশ্চক্ষুষস্তৃণং বহিঃ কৰ্ত্তুং সুদৃষ্টিং প্ৰাপ্স্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 স্ৱচক্ষুষি যা নাসা ৱিদ্যতে তাম্ অজ্ঞাৎৱা, ভ্রাতস্তৱ নেত্রাৎ তৃণং বহিঃ করোমীতি ৱাক্যং ভ্রাতরং কথং ৱক্তুং শক্নোষি? হে কপটিন্ পূর্ৱ্ৱং স্ৱনযনাৎ নাসাং বহিঃ কুরু ততো ভ্রাতুশ্চক্ষুষস্তৃণং বহিঃ কর্ত্তুং সুদৃষ্টিং প্রাপ্স্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 သွစက္ၐုၐိ ယာ နာသာ ဝိဒျတေ တာမ် အဇ္ဉာတွာ, ဘြာတသ္တဝ နေတြာတ် တၖဏံ ဗဟိး ကရောမီတိ ဝါကျံ ဘြာတရံ ကထံ ဝက္တုံ ၑက္နောၐိ? ဟေ ကပဋိန် ပူရွွံ သွနယနာတ် နာသာံ ဗဟိး ကုရု တတော ဘြာတုၑ္စက္ၐုၐသ္တၖဏံ ဗဟိး ကရ္တ္တုံ သုဒၖၐ္ဋိံ ပြာပ္သျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 svacakSuSi yA nAsA vidyatE tAm ajnjAtvA, bhrAtastava nEtrAt tRNaM bahiH karOmIti vAkyaM bhrAtaraM kathaM vaktuM zaknOSi? hE kapaTin pUrvvaM svanayanAt nAsAM bahiH kuru tatO bhrAtuzcakSuSastRNaM bahiH karttuM sudRSTiM prApsyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:42
24 अन्तरसन्दर्भाः  

kukkuṭaravāt prāk tvaṁ māṁ trirapāhnōṣyasē, yaiṣā vāg yīśunāvādi tāṁ pitaraḥ saṁsmr̥tya bahiritvā khēdād bhr̥śaṁ cakranda|


aparañca nijanayanē yā nāsā vidyatē, tām anālōcya tava sahajasya lōcanē yat tr̥ṇam āstē, tadēva kutō vīkṣasē?


tava nijalōcanē nāsāyāṁ vidyamānāyāṁ, hē bhrātaḥ, tava nayanāt tr̥ṇaṁ bahiṣyartuṁ anujānīhi, kathāmētāṁ nijasahajāya kathaṁ kathayituṁ śaknōṣi?


tadā pabhuḥ pratyuvāca rē kapaṭinō yuṣmākam ēkaikō janō viśrāmavārē svīyaṁ svīyaṁ vr̥ṣabhaṁ gardabhaṁ vā bandhanānmōcayitvā jalaṁ pāyayituṁ kiṁ na nayati?


kintu tava viśvāsasya lōpō yathā na bhavati ētat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttitē ca bhrātr̥ṇāṁ manāṁsi sthirīkuru|


aparañca tvaṁ svacakṣuुṣi nāsām adr̥ṣṭvā tava bhrātuścakṣuṣi yattr̥ṇamasti tadēva kutaḥ paśyami?


anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravō jñāyantē|


hē narakin dharmmadvēṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhōḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyasē?


tataḥ pitaraḥ pratyavadad yūyaṁ sarvvē svaṁ svaṁ manaḥ parivarttayadhvaṁ tathā pāpamōcanārthaṁ yīśukhrīṣṭasya nāmnā majjitāśca bhavata, tasmād dānarūpaṁ paritram ātmānaṁ lapsyatha|


īśvarāya tāvantaḥkaraṇaṁ saralaṁ nahi, tasmād atra tavāṁśō'dhikāraśca kōpi nāsti|


hē paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavōttaradānāya panthā nāsti yatō yasmāt karmmaṇaḥ parastvayā dūṣyatē tasmāt tvamapi dūṣyasē, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


sarvvañcaitad īśvarasya karmma yatō yīśukhrīṣṭēna sa ēvāsmān svēna sārddhaṁ saṁhitavān sandhānasambandhīyāṁ paricaryyām asmāsu samarpitavāṁśca|


atō yadi kaścid ētādr̥śēbhyaḥ svaṁ pariṣkarōti tarhi sa pāvitaṁ prabhōḥ kāryyayōgyaṁ sarvvasatkāryyāyōpayuktaṁ sammānārthakañca bhājanaṁ bhaviṣyati|


kintvētāni yasya na vidyantē sō 'ndhō mudritalōcanaḥ svakīyapūrvvapāpānāṁ mārjjanasya vismr̥tiṁ gataśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्