Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:35 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

35 atō yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā r̥ṇamarpayata, tathā kr̥tē yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yatō yuṣmākaṁ pitā kr̥taghnānāṁ durvṭattānāñca hitamācarati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 अतो यूयं रिपुष्वपि प्रीयध्वं, परहितं कुरुत च; पुनः प्राप्त्याशां त्यक्त्वा ऋणमर्पयत, तथा कृते युष्माकं महाफलं भविष्यति, यूयञ्च सर्व्वप्रधानस्य सन्ताना इति ख्यातिं प्राप्स्यथ, यतो युष्माकं पिता कृतघ्नानां दुर्व्टत्तानाञ्च हितमाचरति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 অতো যূযং ৰিপুষ্ৱপি প্ৰীযধ্ৱং, পৰহিতং কুৰুত চ; পুনঃ প্ৰাপ্ত্যাশাং ত্যক্ত্ৱা ঋণমৰ্পযত, তথা কৃতে যুষ্মাকং মহাফলং ভৱিষ্যতি, যূযঞ্চ সৰ্ৱ্ৱপ্ৰধানস্য সন্তানা ইতি খ্যাতিং প্ৰাপ্স্যথ, যতো যুষ্মাকং পিতা কৃতঘ্নানাং দুৰ্ৱ্টত্তানাঞ্চ হিতমাচৰতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 অতো যূযং রিপুষ্ৱপি প্রীযধ্ৱং, পরহিতং কুরুত চ; পুনঃ প্রাপ্ত্যাশাং ত্যক্ত্ৱা ঋণমর্পযত, তথা কৃতে যুষ্মাকং মহাফলং ভৱিষ্যতি, যূযঞ্চ সর্ৱ্ৱপ্রধানস্য সন্তানা ইতি খ্যাতিং প্রাপ্স্যথ, যতো যুষ্মাকং পিতা কৃতঘ্নানাং দুর্ৱ্টত্তানাঞ্চ হিতমাচরতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 အတော ယူယံ ရိပုၐွပိ ပြီယဓွံ, ပရဟိတံ ကုရုတ စ; ပုနး ပြာပ္တျာၑာံ တျက္တွာ ၒဏမရ္ပယတ, တထာ ကၖတေ ယုၐ္မာကံ မဟာဖလံ ဘဝိၐျတိ, ယူယဉ္စ သရွွပြဓာနသျ သန္တာနာ ဣတိ ချာတိံ ပြာပ္သျထ, ယတော ယုၐ္မာကံ ပိတာ ကၖတဃ္နာနာံ ဒုရွ္ဋတ္တာနာဉ္စ ဟိတမာစရတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 atO yUyaM ripuSvapi prIyadhvaM, parahitaM kuruta ca; punaH prAptyAzAM tyaktvA RNamarpayata, tathA kRtE yuSmAkaM mahAphalaM bhaviSyati, yUyanjca sarvvapradhAnasya santAnA iti khyAtiM prApsyatha, yatO yuSmAkaM pitA kRtaghnAnAM durvTattAnAnjca hitamAcarati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:35
21 अन्तरसन्दर्भाः  

mēlayitārō mānavā dhanyāḥ, yasmāt ta īścarasya santānatvēna vikhyāsyanti|


hē sarvvōparisthēśvaraputra yīśō bhavatā saha mē kaḥ sambandhaḥ? ahaṁ tvāmīśvarēṇa śāpayē māṁ mā yātaya|


sa mahān bhaviṣyati tathā sarvvēbhyaḥ śrēṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ paramēśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;


ata ēva sa yathā dayālu ryūyamapi tādr̥śā dayālavō bhavata|


tēnaiva yadi parasparaṁ prīyadhvē tarhi lakṣaṇēnānēna yūyaṁ mama śiṣyā iti sarvvē jñātuṁ śakṣyanti|


yadi yūyaṁ pracūraphalavantō bhavatha tarhi tadvārā mama pitu rmahimā prakāśiṣyatē tathā yūyaṁ mama śiṣyā iti parikṣāyiṣyadhvē|


tathāpi ākāśāt tōyavarṣaṇēna nānāprakāraśasyōtpatyā ca yuṣmākaṁ hitaiṣī san bhakṣyairānanadēna ca yuṣmākam antaḥkaraṇāni tarpayan tāni dānāni nijasākṣisvarūpāṇi sthapitavān|


yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|


yatastātkālikā lōkā ātmaprēmiṇō 'rthaprēmiṇa ātmaślāghinō 'bhimāninō nindakāḥ pitrōranājñāgrāhiṇaḥ kr̥taghnā apavitrāḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्