Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 sarvvailākai ryuṣmākaṁ sukhyātau kr̥tāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mr̥ṣābhaviṣyadvādinaḥ prati tadvat kr̥tavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 सर्व्वैलाकै र्युष्माकं सुख्यातौ कृतायां युष्माकं दुर्गति र्भविष्यति युष्माकं पूर्व्वपुरुषा मृषाभविष्यद्वादिनः प्रति तद्वत् कृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 সৰ্ৱ্ৱৈলাকৈ ৰ্যুষ্মাকং সুখ্যাতৌ কৃতাযাং যুষ্মাকং দুৰ্গতি ৰ্ভৱিষ্যতি যুষ্মাকং পূৰ্ৱ্ৱপুৰুষা মৃষাভৱিষ্যদ্ৱাদিনঃ প্ৰতি তদ্ৱৎ কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 সর্ৱ্ৱৈলাকৈ র্যুষ্মাকং সুখ্যাতৌ কৃতাযাং যুষ্মাকং দুর্গতি র্ভৱিষ্যতি যুষ্মাকং পূর্ৱ্ৱপুরুষা মৃষাভৱিষ্যদ্ৱাদিনঃ প্রতি তদ্ৱৎ কৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 သရွွဲလာကဲ ရျုၐ္မာကံ သုချာတော် ကၖတာယာံ ယုၐ္မာကံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ ယုၐ္မာကံ ပူရွွပုရုၐာ မၖၐာဘဝိၐျဒွါဒိနး ပြတိ တဒွတ် ကၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 sarvvailAkai ryuSmAkaM sukhyAtau kRtAyAM yuSmAkaM durgati rbhaviSyati yuSmAkaM pUrvvapuruSA mRSAbhaviSyadvAdinaH prati tadvat kRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:26
18 अन्तरसन्दर्भाः  

aparañca yē janā mēṣavēśēna yuṣmākaṁ samīpam āgacchanti, kintvantardurantā vr̥kā ētādr̥śēbhyō bhaviṣyadvādibhyaḥ sāvadhānā bhavata, yūyaṁ phalēna tān paricētuṁ śaknutha|


iha hasantō yūyaṁ vata yuṣmābhiḥ śōcitavyaṁ rōditavyañca|


yadi yūyaṁ jagatō lōkā abhaviṣyata tarhi jagatō lōkā yuṣmān ātmīyān buddhvāprēṣyanta; kintu yūyaṁ jagatō lōkā na bhavatha, ahaṁ yuṣmān asmājjagatō'rōcayam ētasmāt kāraṇājjagatō lōkā yuṣmān r̥tīyantē|


jagatō lōkā yuṣmān r̥tīyituṁ na śakruvanti kintu māmēva r̥tīyantē yatastēṣāṁ karmāṇi duṣṭāni tatra sākṣyamidam ahaṁ dadāmi|


yatastādr̥śā lōkā asmākaṁ prabhō ryīśukhrīṣṭasya dāsā iti nahi kintu svōdarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalōkānāṁ manāṁsi mōhayanti|


hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्