Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 paścāt sa śiṣyān prati dr̥ṣṭiṁ kutvā jagāda, hē daridrā yūyaṁ dhanyā yata īśvarīyē rājyē vō'dhikārōsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 पश्चात् स शिष्यान् प्रति दृष्टिं कुत्वा जगाद, हे दरिद्रा यूयं धन्या यत ईश्वरीये राज्ये वोऽधिकारोस्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পশ্চাৎ স শিষ্যান্ প্ৰতি দৃষ্টিং কুৎৱা জগাদ, হে দৰিদ্ৰা যূযং ধন্যা যত ঈশ্ৱৰীযে ৰাজ্যে ৱোঽধিকাৰোস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পশ্চাৎ স শিষ্যান্ প্রতি দৃষ্টিং কুৎৱা জগাদ, হে দরিদ্রা যূযং ধন্যা যত ঈশ্ৱরীযে রাজ্যে ৱোঽধিকারোস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပၑ္စာတ် သ ၑိၐျာန် ပြတိ ဒၖၐ္ဋိံ ကုတွာ ဇဂါဒ, ဟေ ဒရိဒြာ ယူယံ ဓနျာ ယတ ဤၑွရီယေ ရာဇျေ ဝေါ'ဓိကာရောသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 pazcAt sa ziSyAn prati dRSTiM kutvA jagAda, hE daridrA yUyaM dhanyA yata IzvarIyE rAjyE vO'dhikArOsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:20
35 अन्तरसन्दर्भाः  

ētāni yadyad yuvāṁ śr̥ṇuthaḥ paśyathaśca gatvā tadvārttāṁ yōhanaṁ gadataṁ|


tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


anantaraṁ sa jananivahaṁ nirīkṣya bhūdharōpari vrajitvā samupavivēśa|


hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|


tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkr̥tān dr̥ṣṭvā yūyaṁ rōdanaṁ dantairdantagharṣaṇañca kariṣyatha|


anantaraṁ tāṁ kathāṁ niśamya bhōjanōpaviṣṭaḥ kaścit kathayāmāsa, yō jana īśvarasya rājyē bhōktuṁ lapsyatē saēva dhanyaḥ|


tadā ibrāhīm babhāṣē, hē putra tvaṁ jīvan sampadaṁ prāptavān iliyāsarastu vipadaṁ prāptavān ētat smara, kintu samprati tasya sukhaṁ tava ca duḥkhaṁ bhavati|


ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|


bahuduḥkhāni bhuktvāpīśvararājyaṁ pravēṣṭavyam iti kāraṇād dharmmamārgē sthātuṁ vinayaṁ kr̥tvā śiṣyagaṇasya manaḥsthairyyam akurutāṁ|


śōkayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|


vastutō bahuklēśaparīkṣāsamayē tēṣāṁ mahānandō'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ|


yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|


yūyamapi bahuklēśabhōgēna pavitrēṇātmanā dattēnānandēna ca vākyaṁ gr̥hītvāsmākaṁ prabhōścānugāminō'bhavata|


taccēśvarasya nyāyavicārasya pramāṇaṁ bhavati yatō yūyaṁ yasya kr̥tē duḥkhaṁ sahadhvaṁ tasyēśvarīyarājyasya yōgyā bhavatha|


yō janaḥ parīkṣāṁ sahatē sa ēva dhanyaḥ, yataḥ parīkṣitatvaṁ prāpya sa prabhunā svaprēmakāribhyaḥ pratijñātaṁ jīvanamukuṭaṁ lapsyatē|


hē mama priyabhrātaraḥ, śr̥ṇuta, saṁsārē yē daridrāstān īśvarō viśvāsēna dhaninaḥ svaprēmakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridrō yuṣmābhiravajñāyatē|


tava kriyāḥ klēśō dainyañca mama gōcarāḥ kintu tvaṁ dhanavānasi yē ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti tēṣāṁ nindāmapyahaṁ jānāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्