Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅghō yihūdādēśād yirūśālamaśca sōraḥ sīdōnaśca jaladhē rōdhasō jananihāśca ētya tasya kathāśravaṇārthaṁ rōgamuktyarthañca tasya samīpē tasthuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततः परं स तैः सह पर्व्वतादवरुह्य उपत्यकायां तस्थौ ततस्तस्य शिष्यसङ्घो यिहूदादेशाद् यिरूशालमश्च सोरः सीदोनश्च जलधे रोधसो जननिहाश्च एत्य तस्य कथाश्रवणार्थं रोगमुक्त्यर्थञ्च तस्य समीपे तस्थुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততঃ পৰং স তৈঃ সহ পৰ্ৱ্ৱতাদৱৰুহ্য উপত্যকাযাং তস্থৌ ততস্তস্য শিষ্যসঙ্ঘো যিহূদাদেশাদ্ যিৰূশালমশ্চ সোৰঃ সীদোনশ্চ জলধে ৰোধসো জননিহাশ্চ এত্য তস্য কথাশ্ৰৱণাৰ্থং ৰোগমুক্ত্যৰ্থঞ্চ তস্য সমীপে তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততঃ পরং স তৈঃ সহ পর্ৱ্ৱতাদৱরুহ্য উপত্যকাযাং তস্থৌ ততস্তস্য শিষ্যসঙ্ঘো যিহূদাদেশাদ্ যিরূশালমশ্চ সোরঃ সীদোনশ্চ জলধে রোধসো জননিহাশ্চ এত্য তস্য কথাশ্রৱণার্থং রোগমুক্ত্যর্থঞ্চ তস্য সমীপে তস্থুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတး ပရံ သ တဲး သဟ ပရွွတာဒဝရုဟျ ဥပတျကာယာံ တသ္ထော် တတသ္တသျ ၑိၐျသင်္ဃော ယိဟူဒါဒေၑာဒ် ယိရူၑာလမၑ္စ သောရး သီဒေါနၑ္စ ဇလဓေ ရောဓသော ဇနနိဟာၑ္စ ဧတျ တသျ ကထာၑြဝဏာရ္ထံ ရောဂမုက္တျရ္ထဉ္စ တသျ သမီပေ တသ္ထုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tataH paraM sa taiH saha parvvatAdavaruhya upatyakAyAM tasthau tatastasya ziSyasagghO yihUdAdEzAd yirUzAlamazca sOraH sIdOnazca jaladhE rOdhasO jananihAzca Etya tasya kathAzravaNArthaM rOgamuktyarthanjca tasya samIpE tasthuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:17
14 अन्तरसन्दर्भाः  

hā kōrāsīn, hā baitsaidē, yuṣmanmadhyē yadyadāścaryyaṁ karmma kr̥taṁ yadi tat sōrasīdōnnagara akāriṣyata, tarhi pūrvvamēva tannivāsinaḥ śāṇavasanē bhasmani cōpaviśantō manāṁsi parāvarttiṣyanta|


tatō yīśustad viditvā sthanāntaraṁ gatavān; anyēṣu bahunarēṣu tatpaścād gatēṣu tān sa nirāmayān kr̥tvā ityājñāpayat,


tadānīṁ yīśu rbahirāgatya mahāntaṁ jananivahaṁ nirīkṣya tēṣu kāruṇikaḥ man tēṣāṁ pīḍitajanān nirāmayān cakāra|


anantaraṁ yīśustasmāt sthānāt prasthāya sōrasīdōnnagarayōḥ sīmāmupatasyau|


anantaraṁ sa jananivahaṁ nirīkṣya bhūdharōpari vrajitvā samupavivēśa|


tathāpi yīśōḥ sukhyāti rbahu vyāptumārēbhē kiñca tasya kathāṁ śrōtuṁ svīyarōgēbhyō mōktuñca lōkā ājagmuḥ|


tataḥ paraṁ sa parvvatamāruhyēśvaramuddiśya prārthayamānaḥ kr̥tsnāṁ rātriṁ yāpitavān|


ca yākūbō bhrātā yihūdāśca taṁ yaḥ parakarēṣu samarpayiṣyati sa īṣkarīyōtīyayihūdāścaitān dvādaśa janān manōnītān kr̥tvā sa jagrāha tathā prērita iti tēṣāṁ nāma cakāra|


amēdhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्