Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 6:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 ca yākūbō bhrātā yihūdāśca taṁ yaḥ parakarēṣu samarpayiṣyati sa īṣkarīyōtīyayihūdāścaitān dvādaśa janān manōnītān kr̥tvā sa jagrāha tathā prērita iti tēṣāṁ nāma cakāra|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 च याकूबो भ्राता यिहूदाश्च तं यः परकरेषु समर्पयिष्यति स ईष्करीयोतीययिहूदाश्चैतान् द्वादश जनान् मनोनीतान् कृत्वा स जग्राह तथा प्रेरित इति तेषां नाम चकार।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 চ যাকূবো ভ্ৰাতা যিহূদাশ্চ তং যঃ পৰকৰেষু সমৰ্পযিষ্যতি স ঈষ্কৰীযোতীযযিহূদাশ্চৈতান্ দ্ৱাদশ জনান্ মনোনীতান্ কৃৎৱা স জগ্ৰাহ তথা প্ৰেৰিত ইতি তেষাং নাম চকাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 চ যাকূবো ভ্রাতা যিহূদাশ্চ তং যঃ পরকরেষু সমর্পযিষ্যতি স ঈষ্করীযোতীযযিহূদাশ্চৈতান্ দ্ৱাদশ জনান্ মনোনীতান্ কৃৎৱা স জগ্রাহ তথা প্রেরিত ইতি তেষাং নাম চকার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 စ ယာကူဗော ဘြာတာ ယိဟူဒါၑ္စ တံ ယး ပရကရေၐု သမရ္ပယိၐျတိ သ ဤၐ္ကရီယောတီယယိဟူဒါၑ္စဲတာန် ဒွါဒၑ ဇနာန် မနောနီတာန် ကၖတွာ သ ဇဂြာဟ တထာ ပြေရိတ ဣတိ တေၐာံ နာမ စကာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 ca yAkUbO bhrAtA yihUdAzca taM yaH parakarESu samarpayiSyati sa ISkarIyOtIyayihUdAzcaitAn dvAdaza janAn manOnItAn kRtvA sa jagrAha tathA prErita iti tESAM nAma cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 6:16
11 अन्तरसन्दर्भाः  

tasya sahajō yōhan; philip barthalamay thōmāḥ karasaṁgrāhī mathiḥ, ālphēyaputrō yākūb,


mathī thōmā ca ālphīyaputrō yākūb thaddīyaḥ kinānīyaḥ śimōn yastaṁ parahastēṣvarpayiṣyati sa īṣkariyōtīyayihūdāśca|


mathiḥ thōmā ālphīyasya putrō yākūb jvalantanāmnā khyātaḥ śimōn


tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅghō yihūdādēśād yirūśālamaśca sōraḥ sīdōnaśca jaladhē rōdhasō jananihāśca ētya tasya kathāśravaṇārthaṁ rōgamuktyarthañca tasya samīpē tasthuḥ|


tadā īṣkariyōtīyād anyō yihūdāstamavadat, hē prabhō bhavān jagatō lōkānāṁ sannidhau prakāśitō na bhūtvāsmākaṁ sannidhau kutaḥ prakāśitō bhaviṣyati?


san nijasthānam agacchat, tatpadaṁ labdhum ēnayō rjanayō rmadhyē bhavatā kō'bhirucitastadasmān darśyatāṁ|


yīśukhrīṣṭasya dāsō yākūbō bhrātā yihūdāstātēnēśvarēṇa pavitrīkr̥tān yīśukhrīṣṭēna rakṣitāṁścāhūtān lōkān prati patraṁ likhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्