Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 5:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 aparañca ēkadā yīśurupadiśati, ētarhi gālīlyihūdāpradēśayōḥ sarvvanagarēbhyō yirūśālamaśca kiyantaḥ phirūśilōkā vyavasthāpakāśca samāgatya tadantikē samupaviviśuḥ, tasmin kālē lōkānāmārōgyakāraṇāt prabhōḥ prabhāvaḥ pracakāśē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 अपरञ्च एकदा यीशुरुपदिशति, एतर्हि गालील्यिहूदाप्रदेशयोः सर्व्वनगरेभ्यो यिरूशालमश्च कियन्तः फिरूशिलोका व्यवस्थापकाश्च समागत्य तदन्तिके समुपविविशुः, तस्मिन् काले लोकानामारोग्यकारणात् प्रभोः प्रभावः प्रचकाशे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অপৰঞ্চ একদা যীশুৰুপদিশতি, এতৰ্হি গালীল্যিহূদাপ্ৰদেশযোঃ সৰ্ৱ্ৱনগৰেভ্যো যিৰূশালমশ্চ কিযন্তঃ ফিৰূশিলোকা ৱ্যৱস্থাপকাশ্চ সমাগত্য তদন্তিকে সমুপৱিৱিশুঃ, তস্মিন্ কালে লোকানামাৰোগ্যকাৰণাৎ প্ৰভোঃ প্ৰভাৱঃ প্ৰচকাশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অপরঞ্চ একদা যীশুরুপদিশতি, এতর্হি গালীল্যিহূদাপ্রদেশযোঃ সর্ৱ্ৱনগরেভ্যো যিরূশালমশ্চ কিযন্তঃ ফিরূশিলোকা ৱ্যৱস্থাপকাশ্চ সমাগত্য তদন্তিকে সমুপৱিৱিশুঃ, তস্মিন্ কালে লোকানামারোগ্যকারণাৎ প্রভোঃ প্রভাৱঃ প্রচকাশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အပရဉ္စ ဧကဒါ ယီၑုရုပဒိၑတိ, ဧတရှိ ဂါလီလျိဟူဒါပြဒေၑယေား သရွွနဂရေဘျော ယိရူၑာလမၑ္စ ကိယန္တး ဖိရူၑိလောကာ ဝျဝသ္ထာပကာၑ္စ သမာဂတျ တဒန္တိကေ သမုပဝိဝိၑုး, တသ္မိန် ကာလေ လောကာနာမာရောဂျကာရဏာတ် ပြဘေား ပြဘာဝး ပြစကာၑေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 aparanjca EkadA yIzurupadizati, Etarhi gAlIlyihUdApradEzayOH sarvvanagarEbhyO yirUzAlamazca kiyantaH phirUzilOkA vyavasthApakAzca samAgatya tadantikE samupavivizuH, tasmin kAlE lOkAnAmArOgyakAraNAt prabhOH prabhAvaH pracakAzE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 5:17
20 अन्तरसन्दर्भाः  

ētāni yadyad yuvāṁ śr̥ṇuthaḥ paśyathaśca gatvā tadvārttāṁ yōhanaṁ gadataṁ|


aparaṁ yirūśālamnagarīyāḥ katipayā adhyāpakāḥ phirūśinaśca yīśōḥ samīpamāgatya kathayāmāsuḥ,


kintu sa gatvā tat karmma itthaṁ vistāryya pracārayituṁ prārēbhē tēnaiva yīśuḥ punaḥ saprakāśaṁ nagaraṁ pravēṣṭuṁ nāśaknōt tatōhētōrbahiḥ kānanasthānē tasyau; tathāpi caturddigbhyō lōkāstasya samīpamāyayuḥ|


aparaṁ taiḥ sarpēṣu dhr̥tēṣu prāṇanāśakavastuni pītē ca tēṣāṁ kāpi kṣati rna bhaviṣyati; rōgiṇāṁ gātrēṣu karārpitē tē'rōgā bhaviṣyanti ca|


aparañca yirūśālama āgatā yē yē'dhyāpakāstē jagadurayaṁ puruṣō bhūtapatyābiṣṭastēna bhūtapatinā bhūtān tyājayati|


atha svasmāt śakti rnirgatā yīśurētanmanasā jñātvā lōkanivahaṁ prati mukhaṁ vyāvr̥tya pr̥ṣṭavān kēna madvastraṁ spr̥ṣṭaṁ?


anantaraṁ yirūśālama āgatāḥ phirūśinō'dhyāpakāśca yīśōḥ samīpam āgatāḥ|


tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ ēṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kr̥tvā taiḥ sārddhaṁ bhuṁktē|


atha dinatrayāt paraṁ paṇḍitānāṁ madhyē tēṣāṁ kathāḥ śr̥ṇvan tattvaṁ pr̥cchaṁśca mandirē samupaviṣṭaḥ sa tābhyāṁ dr̥ṣṭaḥ|


tasmād adhyāpakāḥ phirūśinaśca cittairitthaṁ pracintitavantaḥ, ēṣa jana īśvaraṁ nindati kōyaṁ? kēvalamīśvaraṁ vinā pāpaṁ kṣantuṁ kaḥ śaknōti?


tasmāt kāraṇāt caṇḍālānāṁ pāpilōkānāñca saṅgē yūyaṁ kutō bhaṁgdhvē pivatha cēti kathāṁ kathayitvā phirūśinō'dhyāpakāśca tasya śiṣyaiḥ saha vāgyuddhaṁ karttumārēbhirē|


sarvvēṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvvē lōkā ētya taṁ spraṣṭuṁ yētirē|


kintu phirūśinō vyavasthāpakāśca tēna na majjitāḥ svān pratīśvarasyōpadēśaṁ niṣphalam akurvvan|


yīśuḥ kathayāmāsa, kēnāpyahaṁ spr̥ṣṭō, yatō mattaḥ śakti rnirgatēti mayā niścitamajñāyi|


yīśuḥ pratyaktavān tvamisrāyēlō gururbhūtvāpi kimētāṁ kathāṁ na vētsi?


kintu yaḥ satkarmma karōti tasya sarvvāṇi karmmāṇīśvarēṇa kr̥tānīti sathā prakāśatē tadabhiprāyēṇa sa jyōtiṣaḥ sannidhim āyāti|


paulēna ca īśvara ētādr̥śānyadbhutāni karmmāṇi kr̥tavān


tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sēvakān nirbhayēna tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśō rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya|


ētasminnēva samayē tatsabhāsthānāṁ sarvvalōkānāṁ madhyē sukhyātō gamilīyēlnāmaka ēkō janō vyavasthāpakaḥ phirūśilōka utthāya prēritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्