Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 4:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 tatō yiśayiyabhaviṣyadvādinaḥ pustakē tasya karadattē sati sa tat pustakaṁ vistāryya yatra vakṣyamāṇāni vacanāni santi tat sthānaṁ prāpya papāṭha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ततो यिशयियभविष्यद्वादिनः पुस्तके तस्य करदत्ते सति स तत् पुस्तकं विस्तार्य्य यत्र वक्ष्यमाणानि वचनानि सन्ति तत् स्थानं प्राप्य पपाठ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ততো যিশযিযভৱিষ্যদ্ৱাদিনঃ পুস্তকে তস্য কৰদত্তে সতি স তৎ পুস্তকং ৱিস্তাৰ্য্য যত্ৰ ৱক্ষ্যমাণানি ৱচনানি সন্তি তৎ স্থানং প্ৰাপ্য পপাঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ততো যিশযিযভৱিষ্যদ্ৱাদিনঃ পুস্তকে তস্য করদত্তে সতি স তৎ পুস্তকং ৱিস্তার্য্য যত্র ৱক্ষ্যমাণানি ৱচনানি সন্তি তৎ স্থানং প্রাপ্য পপাঠ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တတော ယိၑယိယဘဝိၐျဒွါဒိနး ပုသ္တကေ တသျ ကရဒတ္တေ သတိ သ တတ် ပုသ္တကံ ဝိသ္တာရျျ ယတြ ဝက္ၐျမာဏာနိ ဝစနာနိ သန္တိ တတ် သ္ထာနံ ပြာပျ ပပါဌ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tatO yizayiyabhaviSyadvAdinaH pustakE tasya karadattE sati sa tat pustakaM vistAryya yatra vakSyamANAni vacanAni santi tat sthAnaM prApya papATha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 4:17
9 अन्तरसन्दर्भाः  

tata ibrāhīm uvāca, mūsābhaviṣyadvādināñca pustakāni tēṣāṁ nikaṭē santi tē tadvacanāni manyantāṁ|


yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|


atha sa svapālanasthānaṁ nāsaratpuramētya viśrāmavārē svācārād bhajanagēhaṁ praviśya paṭhitumuttasthau|


ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|


tataḥ pustakaṁ badvvā paricārakasya hastē samarpya cāsanē samupaviṣṭaḥ, tatō bhajanagr̥hē yāvantō lōkā āsan tē sarvvē'nanyadr̥ṣṭyā taṁ vilulōkirē|


vyavasthābhaviṣyadvākyayōḥ paṭhitayōḥ satō rhē bhrātarau lōkān prati yuvayōḥ kācid upadēśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām ētāṁ kathayitvā praiṣayan|


yirūśālamnivāsinastēṣām adhipatayaśca tasya yīśōḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhēna tāḥ kathāḥ saphalā akurvvan|


tasmād īśvarastēṣāṁ prati vimukhaḥ san ākāśasthaṁ jyōtirgaṇaṁ pūjayituṁ tēbhyō'numatiṁ dadau, yādr̥śaṁ bhaviṣyadvādināṁ granthēṣu likhitamāstē, yathā, isrāyēlīyavaṁśā rē catvāriṁśatsamān purā| mahati prāntarē saṁsthā yūyantu yāni ca| balihōmādikarmmāṇi kr̥tavantastu tāni kiṁ| māṁ samuddiśya yuṣmābhiḥ prakr̥tānīti naiva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्