Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 3:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 anantaraṁ tibiriyakaisarasya rājatvasya pañcadaśē vatsarē sati yadā pantīyapīlātō yihūdādēśādhipati rhērōd tu gālīlpradēśasya rājā philipanāmā tasya bhrātā tu yitūriyāyāstrākhōnītiyāpradēśasya ca rājāsīt luṣānīyanāmā avilīnīdēśasya rājāsīt

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं तिबिरियकैसरस्य राजत्वस्य पञ्चदशे वत्सरे सति यदा पन्तीयपीलातो यिहूदादेशाधिपति र्हेरोद् तु गालील्प्रदेशस्य राजा फिलिपनामा तस्य भ्राता तु यितूरियायास्त्राखोनीतियाप्रदेशस्य च राजासीत् लुषानीयनामा अविलीनीदेशस्य राजासीत्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং তিবিৰিযকৈসৰস্য ৰাজৎৱস্য পঞ্চদশে ৱৎসৰে সতি যদা পন্তীযপীলাতো যিহূদাদেশাধিপতি ৰ্হেৰোদ্ তু গালীল্প্ৰদেশস্য ৰাজা ফিলিপনামা তস্য ভ্ৰাতা তু যিতূৰিযাযাস্ত্ৰাখোনীতিযাপ্ৰদেশস্য চ ৰাজাসীৎ লুষানীযনামা অৱিলীনীদেশস্য ৰাজাসীৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং তিবিরিযকৈসরস্য রাজৎৱস্য পঞ্চদশে ৱৎসরে সতি যদা পন্তীযপীলাতো যিহূদাদেশাধিপতি র্হেরোদ্ তু গালীল্প্রদেশস্য রাজা ফিলিপনামা তস্য ভ্রাতা তু যিতূরিযাযাস্ত্রাখোনীতিযাপ্রদেশস্য চ রাজাসীৎ লুষানীযনামা অৱিলীনীদেশস্য রাজাসীৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ တိဗိရိယကဲသရသျ ရာဇတွသျ ပဉ္စဒၑေ ဝတ္သရေ သတိ ယဒါ ပန္တီယပီလာတော ယိဟူဒါဒေၑာဓိပတိ ရှေရောဒ် တု ဂါလီလ္ပြဒေၑသျ ရာဇာ ဖိလိပနာမာ တသျ ဘြာတာ တု ယိတူရိယာယာသ္တြာခေါနီတိယာပြဒေၑသျ စ ရာဇာသီတ် လုၐာနီယနာမာ အဝိလီနီဒေၑသျ ရာဇာသီတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM tibiriyakaisarasya rAjatvasya panjcadazE vatsarE sati yadA pantIyapIlAtO yihUdAdEzAdhipati rhErOd tu gAlIlpradEzasya rAjA philipanAmA tasya bhrAtA tu yitUriyAyAstrAkhOnItiyApradEzasya ca rAjAsIt luSAnIyanAmA avilInIdEzasya rAjAsIt

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 3:1
19 अन्तरसन्दर्भाः  

tadānīṁ rājā hērōd yīśō ryaśaḥ śrutvā nijadāsēyān jagād,


purā hērōd nijabhrātu: philipō jāyāyā hērōdīyāyā anurōdhād yōhanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|


kintu hērōdō janmāhīyamaha upasthitē hērōdīyāyā duhitā tēṣāṁ samakṣaṁ nr̥titvā hērōdamaprīṇyat|


ataḥ kaisarabhūpāya karō'smākaṁ dātavyō na vā? atra bhavatā kiṁ budhyatē? tad asmān vadatu|


taṁ badvvā nītvā pantīyapīlātākhyādhipē samarpayāmāsuḥ|


pūrvvaṁ svabhrātuḥ philipasya patnyā udvāhaṁ kr̥tavantaṁ hērōdaṁ yōhanavādīt svabhātr̥vadhū rna vivāhyā|


kintu hērōd yadā svajanmadinē pradhānalōkēbhyaḥ sēnānībhyaśca gālīlpradēśīyaśrēṣṭhalōkēbhyaśca rātrau bhōjyamēkaṁ kr̥tavān


aparañca tasmin dinē kiyantaḥ phirūśina āgatya yīśuṁ prōcuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, hērōd tvāṁ jighāṁsati|


aparañca tasmin kālē rājyasya sarvvēṣāṁ lōkānāṁ nāmāni lēkhayitum agastakaisara ājñāpayāmāsa|


tataḥ pradhānayājakādīnāṁ kalaravē prabalē sati tēṣāṁ prārthanārūpaṁ karttuṁ pīlāta ādidēśa|


aparañca hērōd rājā philipnāmnaḥ sahōdarasya bhāryyāṁ hērōdiyāmadhi tathānyāni yāni yāni kukarmmāṇi kr̥tavān tadadhi ca


ētarhi hērōd rājā yīśōḥ sarvvakarmmaṇāṁ vārttāṁ śrutvā bhr̥śamudvivijē


mahāmahimaśrīyuktaphīlikṣādhipatayē klaudiyaluṣiyasya namaskāraḥ|


kintu vatsaradvayāt paraṁ parkiyaphīṣṭa phālikṣasya padaṁ prāptē sati phīlikṣō yihūdīyān santuṣṭān cikīrṣan paulaṁ baddhaṁ saṁsthāpya gatavān|


ētasyāṁ kathāyāṁ kathitāyāṁ sa rājā sō'dhipati rbarṇīkī sabhāsthā lōkāśca tasmād utthāya


phalatastava hastēna mantraṇayā ca pūrvva yadyat sthirīkr̥taṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa ēva pavitrō yīśustasya prātikūlyēna hērōd pantīyapīlātō


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्