Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 24:48 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

48 ēṣu sarvvēṣu yūyaṁ sākṣiṇaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 एषु सर्व्वेषु यूयं साक्षिणः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 এষু সৰ্ৱ্ৱেষু যূযং সাক্ষিণঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 এষু সর্ৱ্ৱেষু যূযং সাক্ষিণঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 ဧၐု သရွွေၐု ယူယံ သာက္ၐိဏး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 ESu sarvvESu yUyaM sAkSiNaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 24:48
14 अन्तरसन्दर्भाः  

yūyaṁ prathamamārabhya mayā sārddhaṁ tiṣṭhatha tasmāddhētō ryūyamapi pramāṇaṁ dāsyatha|


tāvanti dināni yē mānavā asmābhiḥ sārddhaṁ tiṣṭhanti tēṣām ēkēna janēnāsmābhiḥ sārddhaṁ yīśōrutthānē sākṣiṇā bhavitavyaṁ|


kintu yuṣmāsu pavitrasyātmana āvirbhāvē sati yūyaṁ śaktiṁ prāpya yirūśālami samastayihūdāśōmirōṇadēśayōḥ pr̥thivyāḥ sīmāṁ yāvad yāvantō dēśāstēṣu yarvvēṣu ca mayi sākṣyaṁ dāsyatha|


vayañca yihūdīyadēśē yirūśālamnagarē ca tēna kr̥tānāṁ sarvvēṣāṁ karmmaṇāṁ sākṣiṇō bhavāmaḥ| lōkāstaṁ kruśē viddhvā hatavantaḥ,


sarvvalōkānāṁ nikaṭa iti na hi, kintu tasmin śmaśānādutthitē sati tēna sārddhaṁ bhōjanaṁ pānañca kr̥tavanta ētādr̥śā īśvarasya manōnītāḥ sākṣiṇō yē vayam asmākaṁ nikaṭē tamadarśayat|


punaśca gālīlapradēśād yirūśālamanagaraṁ tēna sārddhaṁ yē lōkā āgacchan sa bahudināni tēbhyō darśanaṁ dattavān, atasta idānīṁ lōkān prati tasya sākṣiṇaḥ santi|


ataḥ paramēśvara ēnaṁ yīśuṁ śmaśānād udasthāpayat tatra vayaṁ sarvvē sākṣiṇa āsmahē|


yatō yadyad adrākṣīraśrauṣīśca sarvvēṣāṁ mānavānāṁ samīpē tvaṁ tēṣāṁ sākṣī bhaviṣyasi|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|


anyacca prēritā mahāśaktiprakāśapūrvvakaṁ prabhō ryīśōrutthānē sākṣyam adaduḥ, tēṣu sarvvēṣu mahānugrahō'bhavacca|


ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti|


khrīṣṭasya klēśānāṁ sākṣī prakāśiṣyamāṇasya pratāpasyāṁśī prācīnaścāhaṁ yuṣmākaṁ prācīnān vinīyēdaṁ vadāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्