Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 23:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 tadā tē hantuṁ dvāvaparādhinau tēna sārddhaṁ ninyuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदा ते हन्तुं द्वावपराधिनौ तेन सार्द्धं निन्युः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা তে হন্তুং দ্ৱাৱপৰাধিনৌ তেন সাৰ্দ্ধং নিন্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা তে হন্তুং দ্ৱাৱপরাধিনৌ তেন সার্দ্ধং নিন্যুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ တေ ဟန္တုံ ဒွါဝပရာဓိနော် တေန သာရ္ဒ္ဓံ နိနျုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA tE hantuM dvAvaparAdhinau tEna sArddhaM ninyuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 23:32
8 अन्तरसन्दर्भाः  

tatastasya vāmē dakṣiṇē ca dvau cairau tēna sākaṁ kruśēna vividhuḥ|


tasya vāmadakṣiṇayō rdvau caurau kruśayō rvividhātē|


yatō yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yatō mama sambandhīyaṁ sarvvaṁ sētsyati|


yataḥ satējasi śākhini cēdētad ghaṭatē tarhi śuṣkaśākhini kiṁ na ghaṭiṣyatē?


tatastē madhyasthānē taṁ tasyōbhayapārśvē dvāvaparau kruśē'vidhan|


tatsusaṁvādakāraṇād ahaṁ duṣkarmmēva bandhanadaśāparyyantaṁ klēśaṁ bhuñjē kintvīśvarasya vākyam abaddhaṁ tiṣṭhati|


yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्