Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:51 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

51 adhūnā nivarttasva ityuktvā yīśustasya śrutiṁ spr̥ṣṭvā svasyaṁ cakāra|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 अधूना निवर्त्तस्व इत्युक्त्वा यीशुस्तस्य श्रुतिं स्पृष्ट्वा स्वस्यं चकार।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 অধূনা নিৱৰ্ত্তস্ৱ ইত্যুক্ত্ৱা যীশুস্তস্য শ্ৰুতিং স্পৃষ্ট্ৱা স্ৱস্যং চকাৰ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 অধূনা নিৱর্ত্তস্ৱ ইত্যুক্ত্ৱা যীশুস্তস্য শ্রুতিং স্পৃষ্ট্ৱা স্ৱস্যং চকার|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အဓူနာ နိဝရ္တ္တသွ ဣတျုက္တွာ ယီၑုသ္တသျ ၑြုတိံ သ္ပၖၐ္ဋွာ သွသျံ စကာရ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 adhUnA nivarttasva ityuktvA yIzustasya zrutiM spRSTvA svasyaM cakAra|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:51
8 अन्तरसन्दर्भाः  

tata ēkaḥ karavālēnāhatya pradhānayājakasya dāsasya dakṣiṇaṁ karṇaṁ cicchēda|


paścād yīśuḥ samīpasthān pradhānayājakān mandirasya sēnāpatīn prācīnāṁśca jagāda, yūyaṁ kr̥pāṇān yaṣṭīṁśca gr̥hītvā māṁ kiṁ cōraṁ dharttumāyātāḥ?


yāvanti dināni jagatyasmin taiḥ sahāhamāsaṁ tāvanti dināni tān tava nāmnāhaṁ rakṣitavān; yāllōkān mahyam adadāstān sarvvān ahamarakṣaṁ, tēṣāṁ madhyē kēvalaṁ vināśapātraṁ hāritaṁ tēna dharmmapustakasya vacanaṁ pratyakṣaṁ bhavati|


kintu paulaḥ prōccaistamāhūya kathitavān paśya vayaṁ sarvvē'trāsmahē, tvaṁ nijaprāṇahiṁsāṁ mākārṣīḥ|


kukriyayā parājitā na santa uttamakriyayā kukriyāṁ parājayata|


yuṣmatpratyakṣē namraḥ kintu parōkṣē pragalbhaḥ paulō'haṁ khrīṣṭasya kṣāntyā vinītyā ca yuṣmān prārthayē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्