Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:39 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

39 atha sa tasmādvahi rgatvā svācārānusārēṇa jaitunanāmādriṁ jagāma śiṣyāśca tatpaścād yayuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 अथ स तस्माद्वहि र्गत्वा स्वाचारानुसारेण जैतुननामाद्रिं जगाम शिष्याश्च तत्पश्चाद् ययुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অথ স তস্মাদ্ৱহি ৰ্গৎৱা স্ৱাচাৰানুসাৰেণ জৈতুননামাদ্ৰিং জগাম শিষ্যাশ্চ তৎপশ্চাদ্ যযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অথ স তস্মাদ্ৱহি র্গৎৱা স্ৱাচারানুসারেণ জৈতুননামাদ্রিং জগাম শিষ্যাশ্চ তৎপশ্চাদ্ যযুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အထ သ တသ္မာဒွဟိ ရ္ဂတွာ သွာစာရာနုသာရေဏ ဇဲတုနနာမာဒြိံ ဇဂါမ ၑိၐျာၑ္စ တတ္ပၑ္စာဒ် ယယုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 atha sa tasmAdvahi rgatvA svAcArAnusArENa jaitunanAmAdriM jagAma ziSyAzca tatpazcAd yayuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:39
10 अन्तरसन्दर्भाः  

anantaraṁ tēṣu yirūśālamnagarasya samīpavērttinō jaitunanāmakadharādharasya samīpasthtiṁ baitphagigrāmam āgatēṣu, yīśuḥ śiṣyadvayaṁ prēṣayan jagāda,


paścāt tē gītamēkaṁ saṁgīya jaitunākhyagiriṁ gatavantaḥ|


itthaṁ yīśu ryirūśālami mandiraṁ praviśya caturdiksthāni sarvvāṇi vastūni dr̥ṣṭavān; atha sāyaṁkāla upasthitē dvādaśaśiṣyasahitō baithaniyaṁ jagāma|


atha sāyaṁsamaya upasthitē yīśurnagarād bahirvavrāja|


atha yasmin kālē jaitungirau mandirasya sammukhē sa samupaviṣṭastasmin kālē pitarō yākūb yōhan āndriyaścaitē taṁ rahasi papracchuḥ,


tadanantaraṁ tē gītamēkaṁ saṁgīya bahi rjaitunaṁ śikhariṇaṁ yayuḥ


aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्