Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:36 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

36 tadā sōvadat kintvidānīṁ mudrāsampuṭaṁ khādyapātraṁ vā yasyāsti tēna tadgrahītavyaṁ, yasya ca kr̥pāṇōे nāsti tēna svavastraṁ vikrīya sa krētavyaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 तदा सोवदत् किन्त्विदानीं मुद्रासम्पुटं खाद्यपात्रं वा यस्यास्ति तेन तद्ग्रहीतव्यं, यस्य च कृपाणोे नास्ति तेन स्ववस्त्रं विक्रीय स क्रेतव्यः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 তদা সোৱদৎ কিন্ত্ৱিদানীং মুদ্ৰাসম্পুটং খাদ্যপাত্ৰং ৱা যস্যাস্তি তেন তদ্গ্ৰহীতৱ্যং, যস্য চ কৃপাণোे নাস্তি তেন স্ৱৱস্ত্ৰং ৱিক্ৰীয স ক্ৰেতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 তদা সোৱদৎ কিন্ত্ৱিদানীং মুদ্রাসম্পুটং খাদ্যপাত্রং ৱা যস্যাস্তি তেন তদ্গ্রহীতৱ্যং, যস্য চ কৃপাণোे নাস্তি তেন স্ৱৱস্ত্রং ৱিক্রীয স ক্রেতৱ্যঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 တဒါ သောဝဒတ် ကိန္တွိဒါနီံ မုဒြာသမ္ပုဋံ ခါဒျပါတြံ ဝါ ယသျာသ္တိ တေန တဒ္ဂြဟီတဝျံ, ယသျ စ ကၖပါဏောे နာသ္တိ တေန သွဝသ္တြံ ဝိကြီယ သ ကြေတဝျး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 tadA sOvadat kintvidAnIM mudrAsampuTaM khAdyapAtraM vA yasyAsti tEna tadgrahItavyaM, yasya ca kRpANOे nAsti tEna svavastraM vikrIya sa krEtavyaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:36
10 अन्तरसन्दर्भाः  

anyacca yātrāyai cēlasampuṭaṁ vā dvitīyavasanaṁ vā pādukē vā yaṣṭiḥ, ētān mā gr̥hlīta, yataḥ kāryyakr̥t bharttuṁ yōgyō bhavati|


aparaṁ sa papraccha, yadā mudrāsampuṭaṁ khādyapātraṁ pādukāñca vinā yuṣmān prāhiṇavaṁ tadā yuṣmākaṁ kasyāpi nyūnatāsīt? tē prōcuḥ kasyāpi na|


yatō yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yatō mama sambandhīyaṁ sarvvaṁ sētsyati|


tadā tē prōcuḥ prabhō paśya imau kr̥pāṇau| tataḥ sōvadad ētau yathēṣṭau|


dāsaḥ prabhō rmahān na bhavati mamaitat pūrvvīyaṁ vākyaṁ smarata; tē yadi māmēvātāḍayan tarhi yuṣmānapi tāḍayiṣyanti, yadi mama vākyaṁ gr̥hlanti tarhi yuṣmākamapi vākyaṁ grahīṣyanti|


yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|


vayamētādr̥śē klēेśē niyuktā āsmaha iti yūyaṁ svayaṁ jānītha, yatō'smākaṁ durgati rbhaviṣyatīti vayaṁ yuṣmākaṁ samīpē sthitikālē'pi yuṣmān abōdhayāma, tādr̥śamēva cābhavat tadapi jānītha|


asmākaṁ vinimayēna khrīṣṭaḥ śarīrasambandhē daṇḍaṁ bhuktavān atō hētōḥ śarīrasambandhē yō daṇḍaṁ bhuktavān sa pāpāt mukta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्