Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 ētatkāraṇāt pitrā yathā madarthaṁ rājyamēkaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 এতৎকাৰণাৎ পিত্ৰা যথা মদৰ্থং ৰাজ্যমেকং নিৰূপিতং তথাহমপি যুষ্মদৰ্থং ৰাজ্যং নিৰূপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 এতৎকারণাৎ পিত্রা যথা মদর্থং রাজ্যমেকং নিরূপিতং তথাহমপি যুষ্মদর্থং রাজ্যং নিরূপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ဧတတ္ကာရဏာတ် ပိတြာ ယထာ မဒရ္ထံ ရာဇျမေကံ နိရူပိတံ တထာဟမပိ ယုၐ္မဒရ္ထံ ရာဇျံ နိရူပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 EtatkAraNAt pitrA yathA madarthaM rAjyamEkaM nirUpitaM tathAhamapi yuSmadarthaM rAjyaM nirUpayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:29
14 अन्तरसन्दर्भाः  

yuṣmānahaṁ satyaṁ vadāmi, sa taṁ nijasarvvasvasyādhipaṁ kariṣyati|


tadānīṁ tasya prabhustamuvāca, hē uttama viśvāsya dāsa, tvaṁ dhanyōsi, stōkēna viśvāsyō jātaḥ, tasmāt tvāṁ bahuvittādhipaṁ karōmi, tvaṁ svaprabhōḥ sukhasya bhāgī bhava|


tataḥ paraṁ rājā dakṣiṇasthitān mānavān vadiṣyati, āgacchata mattātasyānugrahabhājanāni, yuṣmatkr̥ta ā jagadārambhat yad rājyam āsāditaṁ tadadhikuruta|


yīśustēṣāṁ samīpamāgatya vyāhr̥tavān, svargamēdinyōḥ sarvvādhipatitvabhārō mayyarpita āstē|


dharmmakāraṇāt tāḍitā manujā dhanyā, yasmāt svargīyarājyē tēṣāmadhikarō vidyatē|


abhimānahīnā janā dhanyāḥ, yatastē svargīyarājyam adhikariṣyanti|


hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|


tataḥ sa uvāca tvamuttamō dāsaḥ svalpēna viśvāsyō jāta itaḥ kāraṇāt tvaṁ daśanagarāṇām adhipō bhava|


mallā api sarvvabhōgē parimitabhōginō bhavanti tē tu mlānāṁ srajaṁ lipsantē kintu vayam amlānāṁ lipsāmahē|


yadi vā vayaṁ sāntvanāṁ labhāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē tāmapi labhāmahē| yatō yūyaṁ yādr̥g duḥkhānāṁ bhāginō'bhavata tādr̥k sāntvanāyā api bhāginō bhaviṣyathēti vayaṁ jānīmaḥ|


yadi vayaṁ tam anaṅgīkurmmastarhi sō 'smānapyanaṅgīkariṣyati|


hē mama priyabhrātaraḥ, śr̥ṇuta, saṁsārē yē daridrāstān īśvarō viśvāsēna dhaninaḥ svaprēmakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridrō yuṣmābhiravajñāyatē|


tēna pradhānapālaka upasthitē yūyam amlānaṁ gauravakirīṭaṁ lapsyadhvē|


nagaryyāḥ prācīrasya dvādaśa mūlāni santi tatra mēṣāśāvākasya dvādaśaprēritānāṁ dvādaśa nāmāni likhitāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्