Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 atha bhōjanāntē tādr̥śaṁ pātraṁ gr̥hītvāvadat, yuṣmatkr̥tē pātitaṁ yanmama raktaṁ tēna nirṇītanavaniyamarūpaṁ pānapātramidaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অথ ভোজনান্তে তাদৃশং পাত্ৰং গৃহীৎৱাৱদৎ, যুষ্মৎকৃতে পাতিতং যন্মম ৰক্তং তেন নিৰ্ণীতনৱনিযমৰূপং পানপাত্ৰমিদং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অথ ভোজনান্তে তাদৃশং পাত্রং গৃহীৎৱাৱদৎ, যুষ্মৎকৃতে পাতিতং যন্মম রক্তং তেন নির্ণীতনৱনিযমরূপং পানপাত্রমিদং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အထ ဘောဇနာန္တေ တာဒၖၑံ ပါတြံ ဂၖဟီတွာဝဒတ်, ယုၐ္မတ္ကၖတေ ပါတိတံ ယန္မမ ရက္တံ တေန နိရ္ဏီတနဝနိယမရူပံ ပါနပါတြမိဒံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 atha bhOjanAntE tAdRzaM pAtraM gRhItvAvadat, yuSmatkRtE pAtitaM yanmama raktaM tEna nirNItanavaniyamarUpaM pAnapAtramidaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:20
13 अन्तरसन्दर्भाः  

yasmādanēkēṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśōṇitaṁ tadētat|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|


punaśca bhējanāt paraṁ tathaiva kaṁsam ādāya tēnōktaṁ kaṁsō'yaṁ mama śōṇitēna sthāpitō nūtananiyamaḥ; yativāraṁ yuṣmābhirētat pīyatē tativāraṁ mama smaraṇārthaṁ pīyatāṁ|


tēna vayaṁ nūtananiyamasyārthatō 'kṣarasaṁsthānasya tannahi kintvātmana ēva sēvanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mr̥tyujanakaṁ kintvātmā jīvanadāyakaḥ|


nūtananiyamasya madhyasthō yīśuḥ, aparaṁ hābilō raktāt śrēyaḥ pracārakaṁ prōkṣaṇasya raktañcaitēṣāṁ sannidhau yūyam āgatāḥ|


anantaniyamasya rudhirēṇa viśiṣṭō mahān mēṣapālakō yēna mr̥tagaṇamadhyāt punarānāyi sa śāntidāyaka īśvarō


sa nūtananiyamasya madhyasthō'bhavat tasyābhiprāyō'yaṁ yat prathamaniyamalaṅghanarūpapāpēbhyō mr̥tyunā muktau jātāyām āhūtalōkā anantakālīyasampadaḥ pratijñāphalaṁ labhēran|


yatō hatēna balinā niyamaḥ sthirībhavati kintu niyamasādhakō bali ryāvat jīvati tāvat niyamō nirarthakastiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्