Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 yuṣmān vadāmi, yāvatkālam īśvararājyē bhōjanaṁ na kariṣyē tāvatkālam idaṁ na bhōkṣyē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 युष्मान् वदामि, यावत्कालम् ईश्वरराज्ये भोजनं न करिष्ये तावत्कालम् इदं न भोक्ष्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যুষ্মান্ ৱদামি, যাৱৎকালম্ ঈশ্ৱৰৰাজ্যে ভোজনং ন কৰিষ্যে তাৱৎকালম্ ইদং ন ভোক্ষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যুষ্মান্ ৱদামি, যাৱৎকালম্ ঈশ্ৱররাজ্যে ভোজনং ন করিষ্যে তাৱৎকালম্ ইদং ন ভোক্ষ্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယုၐ္မာန် ဝဒါမိ, ယာဝတ္ကာလမ် ဤၑွရရာဇျေ ဘောဇနံ န ကရိၐျေ တာဝတ္ကာလမ် ဣဒံ န ဘောက္ၐျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yuSmAn vadAmi, yAvatkAlam IzvararAjyE bhOjanaM na kariSyE tAvatkAlam idaM na bhOkSyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:16
11 अन्तरसन्दर्भाः  

yataḥ prabhurāgatya yān dāsān sacētanān tiṣṭhatō drakṣyati taēva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhōjanārtham upavēśya svayaṁ baddhakaṭiḥ samīpamētya parivēṣayiṣyati|


anantaraṁ tāṁ kathāṁ niśamya bhōjanōpaviṣṭaḥ kaścit kathayāmāsa, yō jana īśvarasya rājyē bhōktuṁ lapsyatē saēva dhanyaḥ|


mama duḥkhabhōgāt pūrvvaṁ yubhābhiḥ saha nistārōtsavasyaitasya bhōjyaṁ bhōktuṁ mayātivāñchā kr̥tā|


yuṣmān vadāmi yāvatkālam īśvararājatvasya saṁsthāpanaṁ na bhavati tāvad drākṣāphalarasaṁ na pāsyāmi|


tasmān mama rājyē bhōjanāsanē ca bhōjanapānē kariṣyadhvē siṁhāsanēṣūpaviśya cēsrāyēlīyānāṁ dvādaśavaṁśānāṁ vicāraṁ kariṣyadhvē|


kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādr̥śaṁ bhakṣyaṁ manujaputrō yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt|


sarvvalōkānāṁ nikaṭa iti na hi, kintu tasmin śmaśānādutthitē sati tēna sārddhaṁ bhōjanaṁ pānañca kr̥tavanta ētādr̥śā īśvarasya manōnītāḥ sākṣiṇō yē vayam asmākaṁ nikaṭē tamadarśayat|


sa sucēlakaḥ pavitralōkānāṁ puṇyāni| tataḥ sa mām uktavān tvamidaṁ likha mēṣaśāvakasya vivāhabhōjyāya yē nimantritāstē dhanyā iti| punarapi mām avadat, imānīśvarasya satyāni vākyāni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्