Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 kintu yā yāstadā garbhavatyaḥ stanyadāvyaśca tāmāṁ durgati rbhaviṣyati, yata ētāllōkān prati kōpō dēśē ca viṣamadurgati rghaṭiṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 किन्तु या यास्तदा गर्भवत्यः स्तन्यदाव्यश्च तामां दुर्गति र्भविष्यति, यत एताल्लोकान् प्रति कोपो देशे च विषमदुर्गति र्घटिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কিন্তু যা যাস্তদা গৰ্ভৱত্যঃ স্তন্যদাৱ্যশ্চ তামাং দুৰ্গতি ৰ্ভৱিষ্যতি, যত এতাল্লোকান্ প্ৰতি কোপো দেশে চ ৱিষমদুৰ্গতি ৰ্ঘটিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কিন্তু যা যাস্তদা গর্ভৱত্যঃ স্তন্যদাৱ্যশ্চ তামাং দুর্গতি র্ভৱিষ্যতি, যত এতাল্লোকান্ প্রতি কোপো দেশে চ ৱিষমদুর্গতি র্ঘটিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကိန္တု ယာ ယာသ္တဒါ ဂရ္ဘဝတျး သ္တနျဒါဝျၑ္စ တာမာံ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ, ယတ ဧတာလ္လောကာန် ပြတိ ကောပေါ ဒေၑေ စ ဝိၐမဒုရ္ဂတိ ရ္ဃဋိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kintu yA yAstadA garbhavatyaH stanyadAvyazca tAmAM durgati rbhaviSyati, yata EtAllOkAn prati kOpO dEzE ca viSamadurgati rghaTiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:23
18 अन्तरसन्दर्भाः  

taṁ papracchuśca, imē yad vadanti, tat kiṁ tvaṁ śr̥ṇōṣi? tatō yīśustān avōcat, satyam; stanyapāyiśiśūnāñca bālakānāñca vaktrataḥ| svakīyaṁ mahimānaṁ tvaṁ saṁprakāśayasi svayaṁ| ētadvākyaṁ yūyaṁ kiṁ nāpaṭhata?


tatastē pratyavadan, tān kaluṣiṇō dāruṇayātanābhirāhaniṣyati, yē ca samayānukramāt phalāni dāsyanti, tādr̥śēṣu kr̥ṣīvalēṣu kṣētraṁ samarpayiṣyati|


yō jana ētatpāṣāṇōpari patiṣyati, taṁ sa bhaṁkṣyatē, kintvayaṁ pāṣāṇō yasyōpari patiṣyati, taṁ sa dhūlivat cūrṇīkariṣyati|


tadānīṁ garbhiṇīstanyapāyayitrīṇāṁ durgati rbhaviṣyati|


tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yōṣitāṁ durgati rbhaviṣyati|


kintu mamādhipatitvasya vaśatvē sthātum asammanyamānā yē mama ripavastānānīya mama samakṣaṁ saṁharata|


tvaṁ svatrāṇakālē na manō nyadhatthā iti hētō ryatkālē tava ripavastvāṁ caturdikṣu prācīrēṇa vēṣṭayitvā rōtsyanti


paśyata yaḥ kadāpi garbhavatyō nābhavan stanyañca nāpāyayan tādr̥śī rvandhyā yadā dhanyā vakṣyanti sa kāla āyāti|


varttamānāt klēśasamayāt manuṣyasyānūḍhatvaṁ bhadramiti mayā budhyatē|


aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|


aparañca parōpakārō dānañca yuṣmābhi rna vismaryyatāṁ yatastādr̥śaṁ balidānam īśvarāya rōcatē|


hē dhanavantaḥ, yūyam idānīṁ śr̥ṇuta yuṣmābhirāgamiṣyatklēśahētōḥ krandyatāṁ vilapyatāñca|


yatō vicārasyārambhasamayē īśvarasya mandirē yujyatē yadi cāsmatsvārabhatē tarhīśvarīyasusaṁvādāgrāhiṇāṁ śēṣadaśā kā bhaviṣyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्