Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 यदि मनुष्यस्येति वदामस्तर्हि सर्व्वे लोका अस्मान् पाषाणै र्हनिष्यन्ति यतो योहन् भविष्यद्वादीति सर्व्वे दृढं जानन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 যদি মনুষ্যস্যেতি ৱদামস্তৰ্হি সৰ্ৱ্ৱে লোকা অস্মান্ পাষাণৈ ৰ্হনিষ্যন্তি যতো যোহন্ ভৱিষ্যদ্ৱাদীতি সৰ্ৱ্ৱে দৃঢং জানন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 যদি মনুষ্যস্যেতি ৱদামস্তর্হি সর্ৱ্ৱে লোকা অস্মান্ পাষাণৈ র্হনিষ্যন্তি যতো যোহন্ ভৱিষ্যদ্ৱাদীতি সর্ৱ্ৱে দৃঢং জানন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ယဒိ မနုၐျသျေတိ ဝဒါမသ္တရှိ သရွွေ လောကာ အသ္မာန် ပါၐာဏဲ ရှနိၐျန္တိ ယတော ယောဟန် ဘဝိၐျဒွါဒီတိ သရွွေ ဒၖဎံ ဇာနန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 yadi manuSyasyEti vadAmastarhi sarvvE lOkA asmAn pASANai rhaniSyanti yatO yOhan bhaviSyadvAdIti sarvvE dRPhaM jAnanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:6
13 अन्तरसन्दर्भाः  

tarhi yūyaṁ kiṁ draṣṭuṁ bahiragamata, kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ| yuṣmānahaṁ vadāmi, sa bhaviṣyadvādinōpi mahān;


tasmāt nr̥patistaṁ hantumicchannapi lōkēbhyō vibhayāñcakāra; yataḥ sarvvē yōhanaṁ bhaviṣyadvādinaṁ mēnirē|


manuṣyasyēti vaktumapi lōkēbhyō bibhīmaḥ, yataḥ sarvvairapi yōhan bhaviṣyadvādīti jñāyatē|


kintu lōkēbhyō bibhyuḥ, yatō lōkaiḥ sa bhaviṣyadvādītyajñāyi|


kintu tairuktaṁ mahakālē na dharttavyaḥ, dhr̥tē prajānāṁ kalahēna bhavituṁ śakyatē|


tadānīṁ sa tānuddiśya tāṁ dr̥ṣṭāntakathāṁ kathitavān, ta itthaṁ budvvā taṁ dharttāmudyatāḥ, kintu lōkēbhyō bibhyuḥ, tadanantaraṁ tē taṁ vihāya vavrajuḥ|


atō hē bālaka tvantu sarvvēbhyaḥ śrēṣṭha ēva yaḥ| tasyaiva bhāvivādīti pravikhyātō bhaviṣyasi| asmākaṁ caraṇān kṣēmē mārgē cālayituṁ sadā| ēvaṁ dhvāntē'rthatō mr̥tyōśchāyāyāṁ yē tu mānavāḥ|


tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|


ataēva tē pratyūcuḥ kasyājñayā jātam iti vaktuṁ na śaknumaḥ|


kintu phirūśinō vyavasthāpakāśca tēna na majjitāḥ svān pratīśvarasyōpadēśaṁ niṣphalam akurvvan|


tatō bahavō lōkāstatsamīpam āgatya vyāharan yōhan kimapyāścaryyaṁ karmma nākarōt kintvasmin manuṣyē yā yaḥ kathā akathayat tāḥ sarvvāḥ satyāḥ;


tadā mandirasya sēnāpatiḥ padātayaśca tatra gatvā cēllōkāḥ pāṣāṇān nikṣipyāsmān mārayantīti bhiyā vinatyācāraṁ tān ānayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्