Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:5 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

5 tatastē mithō vivicya jagaduḥ, yadīśvarasya vadāmastarhi taṁ kutō na pratyaita sa iti vakṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततस्ते मिथो विविच्य जगदुः, यदीश्वरस्य वदामस्तर्हि तं कुतो न प्रत्यैत स इति वक्ष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততস্তে মিথো ৱিৱিচ্য জগদুঃ, যদীশ্ৱৰস্য ৱদামস্তৰ্হি তং কুতো ন প্ৰত্যৈত স ইতি ৱক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততস্তে মিথো ৱিৱিচ্য জগদুঃ, যদীশ্ৱরস্য ৱদামস্তর্হি তং কুতো ন প্রত্যৈত স ইতি ৱক্ষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတသ္တေ မိထော ဝိဝိစျ ဇဂဒုး, ယဒီၑွရသျ ဝဒါမသ္တရှိ တံ ကုတော န ပြတျဲတ သ ဣတိ ဝက္ၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatastE mithO vivicya jagaduH, yadIzvarasya vadAmastarhi taM kutO na pratyaita sa iti vakSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:5
11 अन्तरसन्दर्भाः  

tēna tē parasparaṁ vivicya kathayitumārēbhirē, vayaṁ pūpānānētuṁ vismr̥tavanta ētatkāraṇād iti kathayati|


yōhanō majjanaṁ kasyājñayābhavat? kimīśvarasya manuṣyasya vā? tatastē parasparaṁ vivicya kathayāmāsuḥ, yadīśvarasyēti vadāmastarhi yūyaṁ taṁ kutō na pratyaita? vācamētāṁ vakṣyati|


yōhanō majjanam īśvarasya mānuṣāṇāṁ vājñātō jātaṁ?


yadi manuṣyasyēti vadāmastarhi sarvvē lōkā asmān pāṣāṇai rhaniṣyanti yatō yōhan bhaviṣyadvādīti sarvvē dr̥ḍhaṁ jānanti|


yō mama paścādāgamiṣyati sa mattō gurutaraḥ, yatō hētōrmatpūrvvaṁ sō'varttata yasminnahaṁ kathāmimāṁ kathitavān sa ēvāyaṁ|


avastannirīkṣyāyam īśvarasya tanaya iti pramāṇaṁ dadāmi|


hē gurō yarddananadyāḥ pārē bhavatā sārddhaṁ ya āsīt yasmiṁśca bhavān sākṣyaṁ pradadāt paśyatu sōpi majjayati sarvvē tasya samīpaṁ yānti ca|


yaḥ kaścit putrē viśvasiti sa ēvānantam paramāyuḥ prāpnōti kintu yaḥ kaścit putrē na viśvasiti sa paramāyuṣō darśanaṁ na prāpnōti kintvīśvarasya kōpabhājanaṁ bhūtvā tiṣṭhati|


yasya ca karmmaṇōे bhāraṁ praptavān yōhan tan niṣpādayan ētāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayōḥ pādukayō rbandhanē mōcayitumapi yōgyō na bhavāmi tādr̥śa ēkō janō mama paścād upatiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्