Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:22 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

22 kaisararājāya karōsmābhi rdēyō na vā?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 कैसरराजाय करोस्माभि र्देयो न वा?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কৈসৰৰাজায কৰোস্মাভি ৰ্দেযো ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কৈসররাজায করোস্মাভি র্দেযো ন ৱা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကဲသရရာဇာယ ကရောသ္မာဘိ ရ္ဒေယော န ဝါ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kaisararAjAya karOsmAbhi rdEyO na vA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:22
14 अन्तरसन्दर्भाः  

tatastasmin gr̥hamadhyamāgatē tasya kathākathanāt pūrvvamēva yīśuruvāca, hē śimōn, mēdinyā rājānaḥ svasvāpatyēbhyaḥ kiṁ vidēśibhyaḥ kēbhyaḥ karaṁ gr̥hlanti? atra tvaṁ kiṁ budhyasē? tataḥ pitara uktavān, vidēśibhyaḥ|


tadā tē taṁ papracchuḥ, hē upadēśaka bhavān yathārthaṁ kathayan upadiśati, kamapyanapēkṣya satyatvēnaiśvaraṁ mārgamupadiśati, vayamētajjānīmaḥ|


sa tēṣāṁ vañcanaṁ jñātvāvadat kutō māṁ parīkṣadhvē? māṁ mudrāmēkaṁ darśayata|


svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣēdhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ēna prāptā vayaṁ|


tasmājjanāt paraṁ nāmalēkhanasamayē gālīlīyayihūdānāmaikō jana upasthāya bahūllōkān svamataṁ grāhītavān tataḥ sōpi vyanaśyat tasyājñāgrāhiṇō yāvantō lōkā āsan tē sarvvē vikīrṇā abhavan|


asmāt karagrāhiṇē karaṁ datta, tathā śulkagrāhiṇē śulkaṁ datta, aparaṁ yasmād bhētavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्