Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 kintu yīśustānavalōkya jagāda, tarhi, sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| pradhānaprastaraḥ kōṇē sa ēva hi bhaviṣyati| ētasya śāstrīyavacanasya kiṁ tātparyyaṁ?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 किन्तु यीशुस्तानवलोक्य जगाद, तर्हि, स्थपतयः करिष्यन्ति ग्रावाणं यन्तु तुच्छकं। प्रधानप्रस्तरः कोणे स एव हि भविष्यति। एतस्य शास्त्रीयवचनस्य किं तात्पर्य्यं?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 কিন্তু যীশুস্তানৱলোক্য জগাদ, তৰ্হি, স্থপতযঃ কৰিষ্যন্তি গ্ৰাৱাণং যন্তু তুচ্ছকং| প্ৰধানপ্ৰস্তৰঃ কোণে স এৱ হি ভৱিষ্যতি| এতস্য শাস্ত্ৰীযৱচনস্য কিং তাৎপৰ্য্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 কিন্তু যীশুস্তানৱলোক্য জগাদ, তর্হি, স্থপতযঃ করিষ্যন্তি গ্রাৱাণং যন্তু তুচ্ছকং| প্রধানপ্রস্তরঃ কোণে স এৱ হি ভৱিষ্যতি| এতস্য শাস্ত্রীযৱচনস্য কিং তাৎপর্য্যং?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ကိန္တု ယီၑုသ္တာနဝလောကျ ဇဂါဒ, တရှိ, သ္ထပတယး ကရိၐျန္တိ ဂြာဝါဏံ ယန္တု တုစ္ဆကံ၊ ပြဓာနပြသ္တရး ကောဏေ သ ဧဝ ဟိ ဘဝိၐျတိ၊ ဧတသျ ၑာသ္တြီယဝစနသျ ကိံ တာတ္ပရျျံ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 kintu yIzustAnavalOkya jagAda, tarhi, sthapatayaH kariSyanti grAvANaM yantu tucchakaM| pradhAnaprastaraH kONE sa Eva hi bhaviSyati| Etasya zAstrIyavacanasya kiM tAtparyyaM?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:17
17 अन्तरसन्दर्भाः  

tadā yīśunā tē gaditāḥ, grahaṇaṁ na kr̥taṁ yasya pāṣāṇasya nicāyakaiḥ| pradhānaprastaraḥ kōṇē saēva saṁbhaviṣyati| ētat parēśituḥ karmmāsmadr̥ṣṭāvadbhutaṁ bhavēt| dharmmagranthē likhitamētadvacanaṁ yuṣmābhiḥ kiṁ nāpāṭhi?


atha yīśuścaturdiśō nirīkṣya śiṣyān avādīt, dhanilōkānām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|


aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ kōṇē sa ēva saṁbhaviṣyati|


tadā sa tēṣāmantaḥkaraṇānāṁ kāṭhinyāddhētō rduḥkhitaḥ krōdhāt cartuिdaśō dr̥ṣṭavān taṁ mānuṣaṁ gaditavān taṁ hastaṁ vistāraya, tatastēna hastē vistr̥tē taddhastō'nyahastavad arōgō jātaḥ|


paścāt tatpurāntikamētya tadavalōkya sāśrupātaṁ jagāda,


yatō yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yatō mama sambandhīyaṁ sarvvaṁ sētsyati|


tadā prabhuṇā vyādhuṭya pitarē nirīkṣitē kr̥kavākuravāt pūrvvaṁ māṁ trirapahnōṣyasē iti pūrvvōktaṁ tasya vākyaṁ pitaraḥ smr̥tvā


kathayāmāsa ca mūsāvyavasthāyāṁ bhaviṣyadvādināṁ granthēṣu gītapustakē ca mayi yāni sarvvāṇi vacanāni likhitāni tadanurūpāṇi ghaṭiṣyantē yuṣmābhiḥ sārddhaṁ sthitvāhaṁ yadētadvākyam avadaṁ tadidānīṁ pratyakṣamabhūt|


tasmāt tē'kāraṇaṁ mām r̥tīyantē yadētad vacanaṁ tēṣāṁ śāstrē likhitamāstē tat saphalam abhavat|


nicētr̥bhi ryuṣmābhirayaṁ yaḥ prastarō'vajñātō'bhavat sa pradhānakōṇasya prastarō'bhavat|


aparaṁ prēritā bhaviṣyadvādinaśca yatra bhittimūlasvarūpāstatra yūyaṁ tasmin mūlē nicīyadhvē tatra ca svayaṁ yīśuḥ khrīṣṭaḥ pradhānaḥ kōṇasthaprastaraḥ|


yataḥ śāstrē likhitamāstē, yathā, paśya pāṣāṇa ēkō 'sti sīyōni sthāpitō mayā| mukhyakōṇasya yōgyaḥ sa vr̥taścātīva mūlyavān| yō janō viśvasēt tasmin sa lajjāṁ na gamiṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्