Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:34 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

34 ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 एतस्याः कथाया अभिप्रायं किञ्चिदपि ते बोद्धुं न शेकुः तेषां निकटेऽस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते ज्ञातुं न शेकुश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 এতস্যাঃ কথাযা অভিপ্ৰাযং কিঞ্চিদপি তে বোদ্ধুং ন শেকুঃ তেষাং নিকটেঽস্পষ্টতৱাৎ তস্যৈতাসাং কথানাম্ আশযং তে জ্ঞাতুং ন শেকুশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 এতস্যাঃ কথাযা অভিপ্রাযং কিঞ্চিদপি তে বোদ্ধুং ন শেকুঃ তেষাং নিকটেঽস্পষ্টতৱাৎ তস্যৈতাসাং কথানাম্ আশযং তে জ্ঞাতুং ন শেকুশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဧတသျား ကထာယာ အဘိပြာယံ ကိဉ္စိဒပိ တေ ဗောဒ္ဓုံ န ၑေကုး တေၐာံ နိကဋေ'သ္ပၐ္ဋတဝါတ် တသျဲတာသာံ ကထာနာမ် အာၑယံ တေ ဇ္ဉာတုံ န ၑေကုၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 EtasyAH kathAyA abhiprAyaM kinjcidapi tE bOddhuM na zEkuH tESAM nikaTE'spaSTatavAt tasyaitAsAM kathAnAm AzayaM tE jnjAtuM na zEkuzca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:34
9 अन्तरसन्दर्भाः  

kintu tatkathāṁ tē nābudhyanta praṣṭuñca bibhyaḥ|


kintu tau tasyaitadvākyasya tātparyyaṁ bōddhuṁ nāśaknutāṁ|


tadā sa tāvuvāca, hē abōdhau hē bhaviṣyadvādibhiruktavākyaṁ pratyētuṁ vilambamānau;


atha tēbhyaḥ śāstrabōdhādhikāraṁ datvāvadat,


kintu tē tāṁ kathāṁ na bubudhirē, spaṣṭatvābhāvāt tasyā abhiprāyastēṣāṁ bōdhagamyō na babhūva; tasyā āśayaḥ ka ityapi tē bhayāt praṣṭuṁ na śēkuḥ|


yīśustēbhya imāṁ dr̥ṣṭāntakathām akathayat kintu tēna kathitakathāyāstātparyyaṁ tē nābudhyanta|


asyāḥ ghaṭanāyāstātparyyaṁ śiṣyāḥ prathamaṁ nābudhyanta, kintu yīśau mahimānaṁ prāptē sati vākyamidaṁ tasmina akathyata lōkāśca tampratīttham akurvvan iti tē smr̥tavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्