Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततोऽसौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करसञ्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততোঽসৌ ফিৰূশ্যেকপাৰ্শ্ৱে তিষ্ঠন্ হে ঈশ্ৱৰ অহমন্যলোকৱৎ লোঠযিতান্যাযী পাৰদাৰিকশ্চ ন ভৱামি অস্য কৰসঞ্চাযিনস্তুল্যশ্চ ন, তস্মাত্ত্ৱাং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততোঽসৌ ফিরূশ্যেকপার্শ্ৱে তিষ্ঠন্ হে ঈশ্ৱর অহমন্যলোকৱৎ লোঠযিতান্যাযী পারদারিকশ্চ ন ভৱামি অস্য করসঞ্চাযিনস্তুল্যশ্চ ন, তস্মাত্ত্ৱাং ধন্যং ৱদামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတော'သော် ဖိရူၑျေကပါရ္ၑွေ တိၐ္ဌန် ဟေ ဤၑွရ အဟမနျလောကဝတ် လောဌယိတာနျာယီ ပါရဒါရိကၑ္စ န ဘဝါမိ အသျ ကရသဉ္စာယိနသ္တုလျၑ္စ န, တသ္မာတ္တွာံ ဓနျံ ဝဒါမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tatO'sau phirUzyEkapArzvE tiSThan hE Izvara ahamanyalOkavat lOThayitAnyAyI pAradArikazca na bhavAmi asya karasanjcAyinastulyazca na, tasmAttvAM dhanyaM vadAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:11
26 अन्तरसन्दर्भाः  

tasya sahajō yōhan; philip barthalamay thōmāḥ karasaṁgrāhī mathiḥ, ālphēyaputrō yākūb,


aparaṁ yuṣmān ahaṁ vadāmi, adhyāpakaphirūśimānavānāṁ dharmmānuṣṭhānāt yuṣmākaṁ dharmmānuṣṭhānē nōttamē jātē yūyam īśvarīyarājyaṁ pravēṣṭuṁ na śakṣyatha|


aparaṁ yadā prārthayasē, tadā kapaṭina̮iva mā kuru, yasmāt tē bhajanabhavanē rājamārgasya kōṇē tiṣṭhantō lōkān darśayantaḥ prārthayituṁ prīyantē; ahaṁ yuṣmān tathyaṁ vadāmi, tē svakīyaphalaṁ prāpnuvan|


aparañca yuṣmāsu prārthayituṁ samutthitēṣu yadi kōpi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kr̥tē yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyatē|


vidhavānāṁ sarvvasvaṁ grasitvā chalēna dīrghakālaṁ prārthayantē ca tēṣu sāvadhānā bhavata, tēṣāmugradaṇḍō bhaviṣyati|


paścāt sa tasmād ēkaśarakṣēpād bahi rgatvā jānunī pātayitvā ētat prārthayāñcakrē,


yāvantō lōkā vyavasthāyāḥ karmmaṇyāśrayanti tē sarvvē śāpādhīnā bhavanti yatō likhitamāstē, yathā, "yaḥ kaścid ētasya vyavasthāgranthasya sarvvavākyāni niścidraṁ na pālayati sa śapta iti|"


dharmmōtsāhakāraṇāt samitērupadravakārī vyavasthātō labhyē puṇyē cānindanīyaḥ|


ahaṁ dhanī samr̥ddhaścāsmi mama kasyāpyabhāvō na bhavatīti tvaṁ vadasi kintu tvamēva duḥkhārttō durgatō daridrō 'ndhō nagnaścāsi tat tvayā nāvagamyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्