Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:34 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

34 yuṣmānahaṁ vacmi tasyāṁ rātrau śayyaikagatayō rlōkayōrēkō dhāriṣyatē parastyakṣyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 যুষ্মানহং ৱচ্মি তস্যাং ৰাত্ৰৌ শয্যৈকগতযো ৰ্লোকযোৰেকো ধাৰিষ্যতে পৰস্ত্যক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 যুষ্মানহং ৱচ্মি তস্যাং রাত্রৌ শয্যৈকগতযো র্লোকযোরেকো ধারিষ্যতে পরস্ত্যক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ယုၐ္မာနဟံ ဝစ္မိ တသျာံ ရာတြော် ၑယျဲကဂတယော ရ္လောကယောရေကော ဓာရိၐျတေ ပရသ္တျက္ၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 yuSmAnahaM vacmi tasyAM rAtrau zayyaikagatayO rlOkayOrEkO dhAriSyatE parastyakSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:34
18 अन्तरसन्दर्भाः  

paśyata, ghaṭanātaḥ pūrvvaṁ yuṣmān vārttām avādiṣam|


paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata|


tadā pitaraḥ pratibabhāṣē, yadyapi sarvvēṣāṁ pratyūhō bhavati tathāpi mama naiva bhaviṣyati|


tataḥ sa lōkān uvāca, saṁkīrṇadvārēṇa pravēṣṭuṁ yataghvaṁ, yatōhaṁ yuṣmān vadāmi, bahavaḥ pravēṣṭuṁ cēṣṭiṣyantē kintu na śakṣyanti|


yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttitēṣu yūyamapi tathā naṁkṣyatha|


yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttitēṣu yūyamapi tathā naṁkṣyatha|


yaḥ prāṇān rakṣituṁ cēṣṭiṣyatē sa prāṇān hārayiṣyati yastu prāṇān hārayiṣyati saēva prāṇān rakṣiṣyati|


striyau yugapat pēṣaṇīṁ vyāvarttayiṣyatastayōrēkā dhāriṣyatē parātyakṣyatē|


prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān rōddhuṁ pārayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्