Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:29 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

29 kintu yadā lōṭ sidōmō nirjagāma tadā nabhasaḥ sagandhakāgnivr̥ṣṭi rbhūtvā sarvvaṁ vyanāśayat

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 কিন্তু যদা লোট্ সিদোমো নিৰ্জগাম তদা নভসঃ সগন্ধকাগ্নিৱৃষ্টি ৰ্ভূৎৱা সৰ্ৱ্ৱং ৱ্যনাশযৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 কিন্তু যদা লোট্ সিদোমো নির্জগাম তদা নভসঃ সগন্ধকাগ্নিৱৃষ্টি র্ভূৎৱা সর্ৱ্ৱং ৱ্যনাশযৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 ကိန္တု ယဒါ လောဋ် သိဒေါမော နိရ္ဇဂါမ တဒါ နဘသး သဂန္ဓကာဂ္နိဝၖၐ္ဋိ ရ္ဘူတွာ သရွွံ ဝျနာၑယတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 kintu yadA lOT sidOmO nirjagAma tadA nabhasaH sagandhakAgnivRSTi rbhUtvA sarvvaM vyanAzayat

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:29
16 अन्तरसन्दर्भाः  

itthaṁ lōṭō varttamānakālēpi yathā lōkā bhōjanapānakrayavikrayarōpaṇagr̥hanirmmāṇakarmmasu prāvarttanta,


sidōmam amōrā cētināmakē nagarē bhaviṣyatāṁ duṣṭānāṁ dr̥ṣṭāntaṁ vidhāya bhasmīkr̥tya vināśēna daṇḍitavān;


aparaṁ sidōmam amōrā tannikaṭasthanagarāṇi caitēṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kr̥tavantō viṣamamaithunasya cēṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dr̥ṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjatē|


tatastayōḥ prabhurapi yasyāṁ mahāpuryyāṁ kruśē hatō 'rthatō yasyāḥ pāramārthikanāmanī sidōmaṁ misaraścēti tasyā mahāpuryyāṁḥ sannivēśē tayōḥ kuṇapē sthāsyataḥ|


sō 'pīśvarasya krōdhapātrē sthitam amiśritaṁ madat arthata īśvarasya krōdhamadaṁ pāsyati pavitradūtānāṁ mēṣaśāvakasya ca sākṣād vahnigandhakayō ryātanāṁ lapsyatē ca|


tataḥ sa paśu rdhr̥tō yaśca mithyābhaviṣyadvaktā tasyāntikē citrakarmmāṇi kurvvan tairēva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān sō 'pi tēna sārddhaṁ dhr̥taḥ| tau ca vahnigandhakajvalitahradē jīvantau nikṣiptau|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्