Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 ētēṣāṁ kṣudraprāṇinām ēkasyāpi vighnajananāt kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajalē majjanaṁ bhadraṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 এতেষাং ক্ষুদ্ৰপ্ৰাণিনাম্ একস্যাপি ৱিঘ্নজননাৎ কণ্ঠবদ্ধপেষণীকস্য তস্য সাগৰাগাধজলে মজ্জনং ভদ্ৰং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 এতেষাং ক্ষুদ্রপ্রাণিনাম্ একস্যাপি ৱিঘ্নজননাৎ কণ্ঠবদ্ধপেষণীকস্য তস্য সাগরাগাধজলে মজ্জনং ভদ্রং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ဧတေၐာံ က္ၐုဒြပြာဏိနာမ် ဧကသျာပိ ဝိဃ္နဇနနာတ် ကဏ္ဌဗဒ္ဓပေၐဏီကသျ တသျ သာဂရာဂါဓဇလေ မဇ္ဇနံ ဘဒြံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 EtESAM kSudraprANinAm EkasyApi vighnajananAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM bhadraM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:2
13 अन्तरसन्दर्भाः  

tathāpi yathāsmābhistēṣāmantarāyō na janyatē, tatkr̥tē jaladhēstīraṁ gatvā vaḍiśaṁ kṣipa, tēnādau yō mīna utthāsyati, taṁ ghr̥tvā tanmukhē mōcitē tōlakaikaṁ rūpyaṁ prāpsyasi, tad gr̥hītvā tava mama ca kr̥tē tēbhyō dēhi|


tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta,


tadvad ētēṣāṁ kṣudraprāēिnām ēkōpi naśyatīti yuṣmākaṁ svargasthapitu rnābhimatam|


manujasutamadhi yādr̥śaṁ likhitamāstē, tadanurūpā tadgati rbhaviṣyati; kintu yēna puṁsā sa parakarēṣu samarpayiṣyatē, hā hā cēt sa nājaniṣyata, tadā tasya kṣēmamabhaviṣyat|


kintu yadi kaścin mayi viśvāsināmēṣāṁ kṣudraprāṇinām ēkasyāpi vighnaṁ janayati, tarhi tasyaitatkarmma karaṇāt kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajala majjanaṁ bhadraṁ|


bhōjanē samāptē sati yīśuḥ śimōnpitaraṁ pr̥ṣṭavān, hē yūnasaḥ putra śimōn tvaṁ kim ētēbhyōdhikaṁ mayi prīyasē? tataḥ sa uditavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayat tarhi mama mēṣaśāvakagaṇaṁ pālaya|


ahamētēṣāṁ sarvvēṣāṁ kimapi nāśritavān māṁ prati tadanusārāt ācaritavyamityāśayēnāpi patramidaṁ mayā na likhyatē yataḥ kēnāpi janēna mama yaśasō mudhākaraṇāt mama maraṇaṁ varaṁ|


durbbalān yat pratipadyē tadarthamahaṁ durbbalānāṁ kr̥tē durbbala̮ivābhavaṁ| itthaṁ kēnāpi prakārēṇa katipayā lōkā yanmayā paritrāṇaṁ prāpnuyustadarthaṁ yō yādr̥śa āsīt tasya kr̥tē 'haṁ tādr̥śa̮ivābhavaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्