Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 itaḥ paraṁ yīśuḥ śiṣyān uvāca, vighnairavaśyam āgantavyaṁ kintu vighnā yēna ghaṭiṣyantē tasya durgati rbhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ইতঃ পৰং যীশুঃ শিষ্যান্ উৱাচ, ৱিঘ্নৈৰৱশ্যম্ আগন্তৱ্যং কিন্তু ৱিঘ্না যেন ঘটিষ্যন্তে তস্য দুৰ্গতি ৰ্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ইতঃ পরং যীশুঃ শিষ্যান্ উৱাচ, ৱিঘ্নৈরৱশ্যম্ আগন্তৱ্যং কিন্তু ৱিঘ্না যেন ঘটিষ্যন্তে তস্য দুর্গতি র্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဣတး ပရံ ယီၑုး ၑိၐျာန် ဥဝါစ, ဝိဃ္နဲရဝၑျမ် အာဂန္တဝျံ ကိန္တု ဝိဃ္နာ ယေန ဃဋိၐျန္တေ တသျ ဒုရ္ဂတိ ရ္ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 itaH paraM yIzuH ziSyAn uvAca, vighnairavazyam AgantavyaM kintu vighnA yEna ghaTiSyantE tasya durgati rbhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:1
14 अन्तरसन्दर्भाः  

kintu sa vadanaṁ parāvartya pitaraṁ jagāda, hē vighnakārin, matsammukhād dūrībhava, tvaṁ māṁ bādhasē, īśvarīyakāryyāt mānuṣīyakāryyaṁ tubhyaṁ rōcatē|


vighnāt jagataḥ santāpō bhaviṣyati, vighnō'vaśyaṁ janayiṣyatē, kintu yēna manujēna vighnō janiṣyatē tasyaiva santāpō bhaviṣyati|


tata ibrāhīm jagāda, tē yadi mūsābhaviṣyadvādināñca vacanāni na manyantē tarhi mr̥talōkānāṁ kasmiṁścid utthitēpi tē tasya mantraṇāṁ na maṁsyantē|


itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighnō vyāghātō vā yanna jāyēta tādr̥śīmīhāṁ kurmmahē|


hē bhrātarō yuṣmān vinayē'haṁ yuṣmābhi ryā śikṣā labdhā tām atikramya yē vicchēdān vighnāṁśca kurvvanti tān niścinuta tēṣāṁ saṅgaṁ varjayata ca|


yihūdīyānāṁ bhinnajātīyānām īśvarasya samājasya vā vighnajanakai ryuṣmābhi rna bhavitavyaṁ|


yatō hētō ryuṣmanmadhyē yē parīkṣitāstē yat prakāśyantē tadarthaṁ bhēdai rbhavitavyamēva|


atō hētōḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavēt tarhyahaṁ yat svabhrātu rvighnajanakō na bhavēyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhōkṣyē|


pavitra ātmā spaṣṭam idaṁ vākyaṁ vadati caramakālē katipayalōkā vahnināṅkitatvāt


tathāpi tava viruddhaṁ mama kiñcid vaktavyaṁ yatō dēvaprasādādanāya paradāragamanāya cēsrāyēlaḥ santānānāṁ sammukha unmāthaṁ sthāpayituṁ bālāk yēnāśikṣyata tasya biliyamaḥ śikṣāvalambinastava kēcit janāstatra santi|


tathāpi tava viruddhaṁ mayā kiñcid vaktavyaṁ yatō yā īṣēbalnāmikā yōṣit svāṁ bhaviṣyadvādinīṁ manyatē vēśyāgamanāya dēvaprasādāśanāya ca mama dāsān śikṣayati bhrāmayati ca sā tvayā na nivāryyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्