Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:32 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

32 kintu tavāyaṁ bhrātā mr̥taḥ punarajīvīd hāritaśca bhūtvā prāptōbhūt, ētasmāt kāraṇād utsavānandau karttum ucitamasmākam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 কিন্তু তৱাযং ভ্ৰাতা মৃতঃ পুনৰজীৱীদ্ হাৰিতশ্চ ভূৎৱা প্ৰাপ্তোভূৎ, এতস্মাৎ কাৰণাদ্ উৎসৱানন্দৌ কৰ্ত্তুম্ উচিতমস্মাকম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 কিন্তু তৱাযং ভ্রাতা মৃতঃ পুনরজীৱীদ্ হারিতশ্চ ভূৎৱা প্রাপ্তোভূৎ, এতস্মাৎ কারণাদ্ উৎসৱানন্দৌ কর্ত্তুম্ উচিতমস্মাকম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 ကိန္တု တဝါယံ ဘြာတာ မၖတး ပုနရဇီဝီဒ် ဟာရိတၑ္စ ဘူတွာ ပြာပ္တောဘူတ်, ဧတသ္မာတ် ကာရဏာဒ် ဥတ္သဝါနန္ဒော် ကရ္တ္တုမ် ဥစိတမသ္မာကမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 kintu tavAyaM bhrAtA mRtaH punarajIvId hAritazca bhUtvA prAptObhUt, EtasmAt kAraNAd utsavAnandau karttum ucitamasmAkam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:32
13 अन्तरसन्दर्भाः  

yatō yuṣmānahaṁ tathyaṁ bravīmi, svargē tēṣāṁ dūtā mama svargasthasya piturāsyaṁ nityaṁ paśyanti| ēvaṁ yē yē hāritāstān rakṣituṁ manujaputra āgacchat|


yatō mama putrōyam amriyata punarajīvīd hāritaśca labdhōbhūt tatasta ānanditum ārēbhirē|


tadā tasya pitāvōcat, hē putra tvaṁ sarvvadā mayā sahāsi tasmān mama yadyadāstē tatsarvvaṁ tava|


tataḥ paraṁ mānavasuta āgatyākhādadapivañca tasmād yūyaṁ vadatha, khādakaḥ surāpaścāṇḍālapāpināṁ bandhurēkō janō dr̥śyatām|


tēṣāṁ nigrahēṇa yadīśvarēṇa saha jagatō janānāṁ mēlanaṁ jātaṁ tarhi tēṣām anugr̥hītatvaṁ mr̥tadēhē yathā jīvanalābhastadvat kiṁ na bhaviṣyati?


vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lōkān uddiśya likhatīti vayaṁ jānīmaḥ| tatō manuṣyamātrō niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|


kēnāpi prakārēṇa nahi| yadyapi sarvvē manuṣyā mithyāvādinastathāpīśvaraḥ satyavādī| śāstrē yathā likhitamāstē, atastvantu svavākyēna nirddōṣō hi bhaviṣyasi| vicārē caiva niṣpāpō bhaviṣyasi na saṁśayaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्