Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 tadā sa tēbhya imāṁ dr̥ṣṭāntakathāṁ kathitavān,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा स तेभ्य इमां दृष्टान्तकथां कथितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা স তেভ্য ইমাং দৃষ্টান্তকথাং কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা স তেভ্য ইমাং দৃষ্টান্তকথাং কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ သ တေဘျ ဣမာံ ဒၖၐ္ဋာန္တကထာံ ကထိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA sa tEbhya imAM dRSTAntakathAM kathitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:3
9 अन्तरसन्दर्भाः  

isrāyēlgōtrasya hāritā yē yē mēṣāstēṣāmēva samīpaṁ yāta|


tadānīṁ sa dr̥ṣṭāntaistān itthaṁ bahuśa upadiṣṭavān| paśyata, kaścit kr̥ṣīvalō bījāni vaptuṁ bahirjagāma,


atō yūyaṁ yātvā vacanasyāsyārthaṁ śikṣadhvam, dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi|yatō'haṁ dhārmmikān āhvātuṁ nāgatō'smi kintu manaḥ parivarttayituṁ pāpina āhvātum āgatō'smi|


tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ ēṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kr̥tvā taiḥ sārddhaṁ bhuṁktē|


kasyacit śatamēṣēṣu tiṣṭhatmu tēṣāmēkaṁ sa yadi hārayati tarhi madhyēprāntaram ēkōnaśatamēṣān vihāya hāritamēṣasya uddēśaprāptiparyyanataṁ na gavēṣayati, ētādr̥śō lōkō yuṣmākaṁ madhyē ka āstē?


tataḥ sa dvitīyavāraṁ pr̥ṣṭavān hē yūnasaḥ putra śimōn tvaṁ kiṁ mayi prīyasē? tataḥ sa uktavān satyaṁ prabhō tvayi prīyē'haṁ tad bhavān jānāti; tadā yīśurakathayata tarhi mama mēṣagaṇaṁ pālaya|


iti śrutvā tē prabhuṁ dhanyaṁ prōcya vākyamidam abhāṣanta, hē bhrāta ryihūdīyānāṁ madhyē bahusahasrāṇi lōkā viśvāsina āsatē kintu tē sarvvē vyavasthāmatācāriṇa ētat pratyakṣaṁ paśyasi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्