Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:28 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

28 tataḥ sa prakupya nivēśanāntaḥ pravēṣṭuṁ na sammēnē; tatastasya pitā bahirāgatya taṁ sādhayāmāsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ततः स प्रकुप्य निवेशनान्तः प्रवेष्टुं न सम्मेने; ततस्तस्य पिता बहिरागत्य तं साधयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততঃ স প্ৰকুপ্য নিৱেশনান্তঃ প্ৰৱেষ্টুং ন সম্মেনে; ততস্তস্য পিতা বহিৰাগত্য তং সাধযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততঃ স প্রকুপ্য নিৱেশনান্তঃ প্রৱেষ্টুং ন সম্মেনে; ততস্তস্য পিতা বহিরাগত্য তং সাধযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတး သ ပြကုပျ နိဝေၑနာန္တး ပြဝေၐ္ဋုံ န သမ္မေနေ; တတသ္တသျ ပိတာ ဗဟိရာဂတျ တံ သာဓယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tataH sa prakupya nivEzanAntaH pravESTuM na sammEnE; tatastasya pitA bahirAgatya taM sAdhayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:28
25 अन्तरसन्दर्भाः  

tatastē taṁ gr̥hītvā tēna kṣētrapatinā sākaṁ vāgyuddhaṁ kurvvantaḥ kathayāmāsuḥ,


anantaramēkaḥ kuṣṭhī samāgatya tatsammukhē jānupātaṁ vinayañca kr̥tvā kathitavān yadi bhavān icchati tarhi māṁ pariṣkarttuṁ śaknōti|


hē yirūśālam hē yirūśālam tvaṁ bhaviṣyadvādinō haṁsi tavāntikē prēritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgr̥hlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|


tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ ēṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kr̥tvā taiḥ sārddhaṁ bhuṁktē|


tataḥ sōvādīt, tava bhrātāgamat, tava tātaśca taṁ suśarīraṁ prāpya puṣṭaṁ gōvatsaṁ māritavān|


tataḥ sa pitaraṁ pratyuvāca, paśya tava kāñcidapyājñāṁ na vilaṁghya bahūn vatsarān ahaṁ tvāṁ sēvē tathāpi mitraiḥ sārddham utsavaṁ karttuṁ kadāpi chāgamēkamapi mahyaṁ nādadāḥ;


tannāmnā yirūśālamamārabhya sarvvadēśē manaḥparāvarttanasya pāpamōcanasya ca susaṁvādaḥ pracārayitavyaḥ,


tasmāt kāraṇāt caṇḍālānāṁ pāpilōkānāñca saṅgē yūyaṁ kutō bhaṁgdhvē pivatha cēti kathāṁ kathayitvā phirūśinō'dhyāpakāśca tasya śiṣyaiḥ saha vāgyuddhaṁ karttumārēbhirē|


tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavēt tarhi ēnaṁ spr̥śati yā strī sā kā kīdr̥śī cēti jñātuṁ śaknuyāt yataḥ sā duṣṭā|


kintu yihūdīyalōkā jananivahaṁ vilōkya īrṣyayā paripūrṇāḥ santō viparītakathākathanēnēśvaranindayā ca paulēnōktāṁ kathāṁ khaṇḍayituṁ cēṣṭitavantaḥ|


kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ|


āntiyakhiyā-ikaniyanagarābhyāṁ katipayayihūdīyalōkā āgatya lōkān prāvarttayanta tasmāt tai paulaṁ prastarairāghnan tēna sa mr̥ta iti vijñāya nagarasya bahistam ākr̥ṣya nītavantaḥ|


kintu viśvāsahīnā yihūdīyā anyadēśīyalōkān kupravr̥ttiṁ grāhayitvā bhrātr̥gaṇaṁ prati tēṣāṁ vairaṁ janitavantaḥ|


aparamapi vadāmi, isrāyēlīyalōkāḥ kim ētāṁ kathāṁ na budhyantē? prathamatō mūsā idaṁ vākyaṁ prōvāca, ahamuttāpayiṣyē tān agaṇyamānavairapi| klēkṣyāmi jātim ētāñca prōnmattabhinnajātibhiḥ|


atō vayaṁ khrīṣṭasya vinimayēna dautyaṁ karmma sampādayāmahē, īśvaraścāsmābhi ryuṣmān yāyācyatē tataḥ khrīṣṭasya vinimayēna vayaṁ yuṣmān prārthayāmahē yūyamīśvarēṇa sandhatta|


aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्