Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:27 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

27 tataḥ sōvādīt, tava bhrātāgamat, tava tātaśca taṁ suśarīraṁ prāpya puṣṭaṁ gōvatsaṁ māritavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 ततः सोवादीत्, तव भ्रातागमत्, तव तातश्च तं सुशरीरं प्राप्य पुष्टं गोवत्सं मारितवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 ততঃ সোৱাদীৎ, তৱ ভ্ৰাতাগমৎ, তৱ তাতশ্চ তং সুশৰীৰং প্ৰাপ্য পুষ্টং গোৱৎসং মাৰিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 ততঃ সোৱাদীৎ, তৱ ভ্রাতাগমৎ, তৱ তাতশ্চ তং সুশরীরং প্রাপ্য পুষ্টং গোৱৎসং মারিতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 တတး သောဝါဒီတ်, တဝ ဘြာတာဂမတ်, တဝ တာတၑ္စ တံ သုၑရီရံ ပြာပျ ပုၐ္ဋံ ဂေါဝတ္သံ မာရိတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 tataH sOvAdIt, tava bhrAtAgamat, tava tAtazca taM suzarIraM prApya puSTaM gOvatsaM mAritavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:27
8 अन्तरसन्दर्भाः  

tatō rājā punarapi dāsānanyān ityuktvā prēṣayāmāsa, nimantritān vadata, paśyata, mama bhējyamāsāditamāstē, nijavṭaṣādipuṣṭajantūn mārayitvā sarvvaṁ khādyadravyamāsāditavān, yūyaṁ vivāhamāgacchata|


dāsānām ēkam āhūya papraccha, kiṁ kāraṇamasya?


tataḥ sa prakupya nivēśanāntaḥ pravēṣṭuṁ na sammēnē; tatastasya pitā bahirāgatya taṁ sādhayāmāsa|


kintu tava yaḥ putrō vēśyāgamanādibhistava sampattim apavyayitavān tasminnāgatamātrē tasyaiva nimittaṁ puṣṭaṁ gōvatsaṁ māritavān|


mama sannidhim ētya tiṣṭhan akathayat, hē bhrātaḥ śaula sudr̥ṣṭi rbhava tasmin daṇḍē'haṁ samyak taṁ dr̥ṣṭavān|


tatō 'naniyō gatvā gr̥haṁ praviśya tasya gātrē hastārpraṇaṁ kr̥tvā kathitavān, hē bhrātaḥ śaula tvaṁ yathā dr̥ṣṭiṁ prāpnōṣi pavitrēṇātmanā paripūrṇō bhavasi ca, tadarthaṁ tavāgamanakālē yaḥ prabhuyīśustubhyaṁ darśanam adadāt sa māṁ prēṣitavān|


puna rdāsamiva lapsyasē tannahi kintu dāsāt śrēṣṭhaṁ mama priyaṁ tava ca śārīrikasambandhāt prabhusambandhācca tatō'dhikaṁ priyaṁ bhrātaramiva|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्