Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 katipayāt kālāt paraṁ sa kaniṣṭhaputraḥ samastaṁ dhanaṁ saṁgr̥hya dūradēśaṁ gatvā duṣṭācaraṇēna sarvvāṁ sampattiṁ nāśayāmāsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 कतिपयात् कालात् परं स कनिष्ठपुत्रः समस्तं धनं संगृह्य दूरदेशं गत्वा दुष्टाचरणेन सर्व्वां सम्पत्तिं नाशयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কতিপযাৎ কালাৎ পৰং স কনিষ্ঠপুত্ৰঃ সমস্তং ধনং সংগৃহ্য দূৰদেশং গৎৱা দুষ্টাচৰণেন সৰ্ৱ্ৱাং সম্পত্তিং নাশযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কতিপযাৎ কালাৎ পরং স কনিষ্ঠপুত্রঃ সমস্তং ধনং সংগৃহ্য দূরদেশং গৎৱা দুষ্টাচরণেন সর্ৱ্ৱাং সম্পত্তিং নাশযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကတိပယာတ် ကာလာတ် ပရံ သ ကနိၐ္ဌပုတြး သမသ္တံ ဓနံ သံဂၖဟျ ဒူရဒေၑံ ဂတွာ ဒုၐ္ဋာစရဏေန သရွွာံ သမ္ပတ္တိံ နာၑယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 katipayAt kAlAt paraM sa kaniSThaputraH samastaM dhanaM saMgRhya dUradEzaM gatvA duSTAcaraNEna sarvvAM sampattiM nAzayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:13
35 अन्तरसन्दर्भाः  

tayōḥ kaniṣṭhaḥ putraḥ pitrē kathayāmāsa, hē pitastava sampattyā yamaṁśaṁ prāpsyāmyahaṁ vibhajya taṁ dēhi, tataḥ pitā nijāṁ sampattiṁ vibhajya tābhyāṁ dadau|


tasya sarvvadhanē vyayaṁ gatē taddēśē mahādurbhikṣaṁ babhūva, tatastasya dainyadaśā bhavitum ārēbhē|


kintu tava yaḥ putrō vēśyāgamanādibhistava sampattim apavyayitavān tasminnāgatamātrē tasyaiva nimittaṁ puṣṭaṁ gōvatsaṁ māritavān|


aparañca yīśuḥ śiṣyēbhyōnyāmēkāṁ kathāṁ kathayāmāsa kasyacid dhanavatō manuṣyasya gr̥hakāryyādhīśē sampattērapavyayē'pavāditē sati


ēkō dhanī manuṣyaḥ śuklāni sūkṣmāṇi vastrāṇi paryyadadhāt pratidinaṁ paritōṣarūpēṇābhuṁktāpivacca|


kintvadhunā khrīṣṭē yīśāvāśrayaṁ prāpya purā dūravarttinō yūyaṁ khrīṣṭasya śōṇitēna nikaṭavarttinō'bhavata|


sa cāgatya dūravarttinō yuṣmān nikaṭavarttinō 'smāṁśca sandhē rmaṅgalavārttāṁ jñāpitavān|


tē divā prakr̥ṣṭabhōjanaṁ sukhaṁ manyantē nijachalaiḥ sukhabhōginaḥ santō yuṣmābhiḥ sārddhaṁ bhōjanaṁ kurvvantaḥ kalaṅkinō dōṣiṇaśca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्