Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:23 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

23 tadā prabhuḥ puna rdāsāyākathayat, rājapathān vr̥kṣamūlāni ca yātvā madīyagr̥hapūraṇārthaṁ lōkānāgantuṁ pravarttaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 तदा प्रभुः पुन र्दासायाकथयत्, राजपथान् वृक्षमूलानि च यात्वा मदीयगृहपूरणार्थं लोकानागन्तुं प्रवर्त्तय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 তদা প্ৰভুঃ পুন ৰ্দাসাযাকথযৎ, ৰাজপথান্ ৱৃক্ষমূলানি চ যাৎৱা মদীযগৃহপূৰণাৰ্থং লোকানাগন্তুং প্ৰৱৰ্ত্তয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 তদা প্রভুঃ পুন র্দাসাযাকথযৎ, রাজপথান্ ৱৃক্ষমূলানি চ যাৎৱা মদীযগৃহপূরণার্থং লোকানাগন্তুং প্রৱর্ত্তয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 တဒါ ပြဘုး ပုန ရ္ဒာသာယာကထယတ်, ရာဇပထာန် ဝၖက္ၐမူလာနိ စ ယာတွာ မဒီယဂၖဟပူရဏာရ္ထံ လောကာနာဂန္တုံ ပြဝရ္တ္တယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 tadA prabhuH puna rdAsAyAkathayat, rAjapathAn vRkSamUlAni ca yAtvA madIyagRhapUraNArthaM lOkAnAgantuM pravarttaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:23
37 अन्तरसन्दर्भाः  

tasmādahaṁ yuṣmān vadāmi, yuṣmatta īśvarīyarājyamapanīya phalōtpādayitranyajātayē dāyiṣyatē|


yadi kaścit tvāṁ krōśamēkaṁ nayanārthaṁ anyāyatō dharati, tadā tēna sārdhdaṁ krōśadvayaṁ yāhi|


tatō dāsō'vadat, hē prabhō bhavata ājñānusārēṇākriyata tathāpi sthānamasti|


ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamēkōpi mamāsya rātribhōjyasyāsvādaṁ na prāpsyati|


tau sādhayitvāvadatāṁ sahāvābhyāṁ tiṣṭha dinē gatē sati rātrirabhūt; tataḥ sa tābhyāṁ sārddhaṁ sthātuṁ gr̥haṁ yayau|


ataḥ sā yōṣit saparivārā majjitā satī vinayaṁ kr̥tvā kathitavatī, yuṣmākaṁ vicārād yadi prabhau viśvāsinī jātāhaṁ tarhi mama gr̥ham āgatya tiṣṭhata| itthaṁ sā yatnēnāsmān asthāpayat|


kintu tē 'tīva virōdhaṁ vidhāya pāṣaṇḍīyakathāṁ kathitavantastataḥ paulō vastraṁ dhunvan ētāṁ kathāṁ kathitavān, yuṣmākaṁ śōṇitapātāparādhō yuṣmān pratyēva bhavatu, tēnāhaṁ niraparādhō 'dyārabhya bhinnadēśīyānāṁ samīpaṁ yāmi|


ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadēśīyānāṁ samīpaṁ prēṣitā taēva tāṁ grahīṣyantīti yūyaṁ jānīta|


kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē|


tarhyahaṁ bravīmi taiḥ kiṁ nāśrāvi? avaśyam aśrāvi, yasmāt tēṣāṁ śabdō mahīṁ vyāpnōd vākyañca nikhilaṁ jagat|


ataēva prabhō rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñcēśvarasya gōcarē saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvēdagōcarē'pi saprakāśā bhavāma ityāśaṁsāmahē|


atō vayaṁ khrīṣṭasya vinimayēna dautyaṁ karmma sampādayāmahē, īśvaraścāsmābhi ryuṣmān yāyācyatē tataḥ khrīṣṭasya vinimayēna vayaṁ yuṣmān prārthayāmahē yūyamīśvarēṇa sandhatta|


tasya sahāyā vayaṁ yuṣmān prārthayāmahē, īśvarasyānugrahō yuṣmābhi rvr̥thā na gr̥hyatāṁ|


kintvētadarthaṁ yuṣmābhi rbaddhamūlaiḥ susthiraiśca bhavitavyam, ākāśamaṇḍalasyādhaḥsthitānāṁ sarvvalōkānāṁ madhyē ca ghuṣyamāṇō yaḥ susaṁvādō yuṣmābhiraśrāvi tajjātāyāṁ pratyāśāyāṁ yuṣmābhiracalai rbhavitavyaṁ|


tasmād vayaṁ tamēva ghōṣayantō yad ēkaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭē sthāpayēma tadarthamēkaikaṁ mānavaṁ prabōdhayāmaḥ pūrṇajñānēna caikaikaṁ mānavaṁ upadiśāmaḥ|


tvaṁ vākyaṁ ghōṣaya kālē'kālē cōtsukō bhava pūrṇayā sahiṣṇutayā śikṣayā ca lōkān prabōdhaya bhartsaya vinayasva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्