Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhnē rātrau vā bhōjyē kr̥tē nijabandhugaṇō vā bhrātr̥ृgaṇō vā jñātigaṇō vā dhanigaṇō vā samīpavāsigaṇō vā ētān na nimantraya, tathā kr̥tē cēt tē tvāṁ nimantrayiṣyanti, tarhi pariśōdhō bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तदा स निमन्त्रयितारं जनमपि जगाद, मध्याह्ने रात्रौ वा भोज्ये कृते निजबन्धुगणो वा भ्रातृृगणो वा ज्ञातिगणो वा धनिगणो वा समीपवासिगणो वा एतान् न निमन्त्रय, तथा कृते चेत् ते त्वां निमन्त्रयिष्यन्ति, तर्हि परिशोधो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তদা স নিমন্ত্ৰযিতাৰং জনমপি জগাদ, মধ্যাহ্নে ৰাত্ৰৌ ৱা ভোজ্যে কৃতে নিজবন্ধুগণো ৱা ভ্ৰাতৃृগণো ৱা জ্ঞাতিগণো ৱা ধনিগণো ৱা সমীপৱাসিগণো ৱা এতান্ ন নিমন্ত্ৰয, তথা কৃতে চেৎ তে ৎৱাং নিমন্ত্ৰযিষ্যন্তি, তৰ্হি পৰিশোধো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তদা স নিমন্ত্রযিতারং জনমপি জগাদ, মধ্যাহ্নে রাত্রৌ ৱা ভোজ্যে কৃতে নিজবন্ধুগণো ৱা ভ্রাতৃृগণো ৱা জ্ঞাতিগণো ৱা ধনিগণো ৱা সমীপৱাসিগণো ৱা এতান্ ন নিমন্ত্রয, তথা কৃতে চেৎ তে ৎৱাং নিমন্ত্রযিষ্যন্তি, তর্হি পরিশোধো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တဒါ သ နိမန္တြယိတာရံ ဇနမပိ ဇဂါဒ, မဓျာဟ္နေ ရာတြော် ဝါ ဘောဇျေ ကၖတေ နိဇဗန္ဓုဂဏော ဝါ ဘြာတၖृဂဏော ဝါ ဇ္ဉာတိဂဏော ဝါ ဓနိဂဏော ဝါ သမီပဝါသိဂဏော ဝါ ဧတာန် န နိမန္တြယ, တထာ ကၖတေ စေတ် တေ တွာံ နိမန္တြယိၐျန္တိ, တရှိ ပရိၑောဓော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tadA sa nimantrayitAraM janamapi jagAda, madhyAhnE rAtrau vA bhOjyE kRtE nijabandhugaNO vA bhrAtRृgaNO vA jnjAtigaNO vA dhanigaNO vA samIpavAsigaNO vA EtAn na nimantraya, tathA kRtE cEt tE tvAM nimantrayiSyanti, tarhi parizOdhO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:12
13 अन्तरसन्दर्भाः  

yē yuṣmāsu prēma kurvvanti, yūyaṁ yadi kēvalaṁ tēvvēva prēma kurutha, tarhi yuṣmākaṁ kiṁ phalaṁ bhaviṣyati? caṇḍālā api tādr̥śaṁ kiṁ na kurvvanti?


kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhaninō lōkān visr̥jēd riktahastakān|


tataḥ paramēśvarastasyāṁ mahānugrahaṁ kr̥tavān ētat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudirē|


yaḥ kaścit svamunnamayati sa namayiṣyatē, kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|


kintu yadā bhējyaṁ karōṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,


kintu mahyaṁ nyāyyaphaladānārthaṁ yuṣmābhirapi vikasitai rbhavitavyam ityahaṁ nijabālakāniva yuṣmān vadāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्