Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 anantaraṁ viśrāmavārē yīśau pradhānasya phirūśinō gr̥hē bhōktuṁ gatavati tē taṁ vīkṣitum ārēbhirē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং ৱিশ্ৰামৱাৰে যীশৌ প্ৰধানস্য ফিৰূশিনো গৃহে ভোক্তুং গতৱতি তে তং ৱীক্ষিতুম্ আৰেভিৰে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং ৱিশ্রামৱারে যীশৌ প্রধানস্য ফিরূশিনো গৃহে ভোক্তুং গতৱতি তে তং ৱীক্ষিতুম্ আরেভিরে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ဝိၑြာမဝါရေ ယီၑော် ပြဓာနသျ ဖိရူၑိနော ဂၖဟေ ဘောက္တုံ ဂတဝတိ တေ တံ ဝီက္ၐိတုမ် အာရေဘိရေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM vizrAmavArE yIzau pradhAnasya phirUzinO gRhE bhOktuM gatavati tE taM vIkSitum ArEbhirE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:1
19 अन्तरसन्दर्भाः  

avē rmānavaḥ kiṁ nahi śrēyān? atō viśrāmavārē hitakarmma karttavyaṁ|


sa viśrāmavārē tamarōgiṇaṁ kariṣyati navētyatra bahavastam apavadituṁ chidramapēkṣitavantaḥ|


ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|


atha kadēśvarasya rājatvaṁ bhaviṣyatīti phirūśibhiḥ pr̥ṣṭē sa pratyuvāca, īśvarasya rājatvam aiśvaryyadarśanēna na bhaviṣyati|


ataēva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadōṣaṁ dhr̥tvā taṁ dēśādhipasya sādhuvēśadhāriṇaścarān tasya samīpē prēṣayāmāsuḥ|


tasmād adhyāpakāḥ phirūśinaśca tasmin dōṣamārōpayituṁ sa viśrāmavārē tasya svāsthyaṁ karōti navēti pratīkṣitumārēbhirē|


nikadimanāmā yihūdīyānām adhipatiḥ phirūśī kṣaṇadāyāṁ


ētasminnēva samayē tatsabhāsthānāṁ sarvvalōkānāṁ madhyē sukhyātō gamilīyēlnāmaka ēkō janō vyavasthāpakaḥ phirūśilōka utthāya prēritān kṣaṇārthaṁ sthānāntaraṁ gantum ādiśya kathitavān,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्